SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ 408 उत्तराध्ययन : एक समीक्षात्मक अध्ययन निगम (पृ० 66) (पृ० 70) (पृ० 72) समणसंजतपाणितृणप्रज्ञा आतप पङ्कफल नात्र करो विद्यते इति नगरम् / नयन्तीति निगमाः। मणं दारयतीति दारुणः। समो सम्वत्थमणो जस्स भवति स समणो। सम्म जतो संजतो। पातेति पिबति वा तेणेति पाणी। तरतीति तृणम् / प्रज्ञायते अनया इति प्रज्ञा / प्रागेव ज्ञायते अनयेति प्रज्ञा। आताप्यते येन स आतपः। तनोत्यसो तन्यते वा तन्तुः / पतन्त्यस्मिन्निति पङ्कः। फलतीति फलम् / दिह्यतीति देहम् / मनसि शेते मनुष्यः। विराजयत्यनेनैव वीरियं / चीयत इति काय: / सज्यते यत्र स सङ्गः / नयनशीलो नैयायिकः / युवति जुषन्ति वा तामिति योनिः / क्षीयते इति क्षेत्रम् / पूरयतीति पूर्वम् / वसन्ति तस्मिन् इति वस्तु / आवर्षतीति वर्षः / दयति इति दासः / मज्जति मज्जन्ति वा तमित मित्रम् / पातयते तमिति पापम् / पासयति पातयति वा पापम् / दानमानक्रियया बघ्नातीति बन्धुः / दीप्यते इति दीपः / मुह्यते येन स मोहः। पद्यते अनेनेति पदम् / (पृ० 72) (पृ० 74) .' (पृ० 74) (पृ० 77) (पृ० 210) (पृ० 76) (पृ० 79) (पृ० 76) (पृ० 83) (पृ० 86) (पृ० 66) (पृ० 66) (पृ० 66) (पृ० 67) (पृ०६८) (पृ० 101) (पृ० 101) (पृ० 101) (पृ० 101) (पृ० 101) मनुष्यवीरिय-- काय-- सङ्गनैयायिकयोनिक्षेत्रपूर्ववस्तुवर्षदासमित्रपाप बन्धु (पृ० 102) (पृ० 110) (पृ० 152) (पृ० 112) (पृ० 114) (पृ० 115) (पृ० 117) दीप
SR No.004302
Book TitleUttaradhyayan Ek Samikshatmak Adhyayan
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherJain Shwetambar Terapanthi Mahasabha
Publication Year1968
Total Pages544
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_related_other_literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy