________________ 1. बहिरङ्ग परिचय : तुलना ( जैन, बौद्ध और वैदिक) 77 आयावयंति गिम्हेसु, ग्रीष्मे पंचतपास्तु स्याद्, वर्षास्वभावकाशिकः / हेमंतेसु अवाउडा। आर्द्रवासास्तु हेमन्ते, क्रमशो वर्धयंस्तपः // वासासु ( मनुस्मृति 6 / 23) पडिसंलीणा, संजया सुसमाहिया / / (3 / 12) स्थितप्रज्ञस्य का भाषा, समाधिस्थस्य केशवः / स्थितधीः किं प्रभाषेत, किमासीत व्रजेत किम्॥ (गीता 2 / 54) कहं चरे ? कहं चिट्टे, ? कहमासे ? कहं सए ? / कहं भुंजन्तो भासन्तो, ? पावं कम्मं न बंधई ? // (47) जयं चरे जयं चिठे, जयमासे जयं सए। जयं भुजन्तो भासन्तो, पावं कम्मं न बंधई / / यतं चरे यतं ति? यतं अच्छे यतं सये / यतं सम्मिञ्जये भिक्खू, यतमेनं पसारए / ( इतिवृत्तक 12) .. . (48) सव्वभूयप्पभूयस्स सम्मं भूयाइ पिहियासवस्स पावं कम्मं न पासओ। दंतस्स, बंधई // योगयुक्तो विशुद्धात्मा, विजितात्मा जितेन्द्रियः / सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते // .. . (गीता 57) . .. (46)