________________ श्रीसिद्धसेनदिवाकरप्रणीता नातिकृच्छ्रतपःसक्तः मनश्छागवदुत्सृजेत् / कुशीलान् वा विदग्धांश्च तीर्थ तच्छेषपालनम् // 31 // यावदुद्वेजते दुःखान्निर्वाणं चाभिमन्यते / तावन्मोहसुखारूढः स्वयं यास्यत्यतः परम् // 32 // 19. एकोनविंशतितमी निश्चयद्वात्रिंशिकाः / / ज्ञान-दर्शन-चारित्राण्युपायाः शिवहेतवः / ' अन्योऽन्यप्रतिपक्षत्वाच्छुद्धावगमशक्तयः // 1 // ज्ञानं देहादिविषयं व्यक्तिमात्रमवग्रहः / मनसः संशयापायस्मृतिदर्शनशक्तयः // 2 // सर्वार्थानन्तरचरं नियतं चक्षुरादिवत् / त्रिकालविषयं चेतो वर्तमानार्थमिन्द्रियम् // 3 // यदेव चक्षुषो रूपं तदेवान्याश्रयान्तरम् / तस्मादविषयो रूपाद्यभिधानानुपाश्रये // 4 // अस्त्याद्याः संग्रह-व्यानिमित्तास्तदुपक्रमाः / तदात्वोपनिधानाभ्यां रूपाद्यप्युपचर्यते // 5 // नानेकमेकोपचारमेकं नानेति वा न वा / यथा बहिस्तथाऽध्यात्ममन्योऽन्यप्रभवं ह्यदः // 6 // निष्पत्तिरुदयाच्छक्तिस्तद्विघातितमःक्षयात् / अनावरणहेतोर्वा शक्तिरभ्युदयात्मिका // 7 // . चक्षुर्दर्शनविज्ञानं परमाएवौदण्यमोक्षवत् / तदावरणमित्येकं न वा कार्यविशेषतः // 8 //