________________ अष्टमी वादद्वात्रिंशिका www.595 क्व च तत्वाभिनिवेशः क्व च संरम्भातुरेक्षणं वदनम् / क्व च दीक्षाऽऽश्वसनीयरूपता क्व चाऽनृजुर्वादः // 2 // तावद् बकमुग्धमुखस्तिष्ठति यावन्न रङ्गमवतरति / रङ्गावतारमत्तः काकोद्धतनिष्ठुरो भवति // 3 // क्रीडनकमीश्वराणां कुक्कुट-लावकसमानबालेभ्यः / शास्त्राण्यपि हास्यकथां लघुतां वा क्षुल्लको नयति // 4 // अन्यैः स्वेच्छारचितानर्थविशेषान् श्रमेण विज्ञाय / कृत्स्नं वाङ्मयमित इति खादत्यङ्गानि दर्पण // 5 // दृष्ट्वा गुरवः स्वयमपि परीक्षितं निश्चितं पुनरिदं नः / वादिनि चपले मुग्धे च तादृगेवान्तरं गच्छेत् // 6 // अन्यत एव श्रेयांस्यन्यतं एव विचरन्ति वादवृषाः / वाक्संरम्भः कचिदपि न जगाद मुनिः शिवोपायम् // 7 // यद्यकलहाभिजातं वाकच्छलरङ्गावतारनिर्वाच्यम् / स्वच्छमनोभिस्तत्त्वं परिमीमांसेन्न दोषः स्यात् // 8 // साधयति पक्षमेकोऽपि हि विद्वान् शास्त्रवित् प्रशमयुक्तः / न तु कलहकोटिकोटयोऽपि समेता वाक्यलालभुजः // 9 // आर्तध्यानोपगतो वादी प्रतिवादिनस्तथा स्वस्य / चिन्तयति पक्षनयहेतुशास्त्रवागबाणसामर्थ्यम् // 10 // हेतुविदसौ न शाब्दः शाब्दोऽसौ न तु विदग्धहेतुकथः / उभयज्ञो भावपटुः पटुरन्योऽसौ स्वमतिहीनः // 11 // सा नः कथा भवित्री तत्रैता जातयो मया योज्याः / इति रागविगतनिद्रो कामखयोग्यां निशि करोति // 12 //