________________ श्रीसिद्धसेनदिवाकरप्रणीला आक्रम्य पार्थिवसभा स विरोचमानः . शोकप्रजागरकृशान् द्विषतः करोति // 28 // किं गर्जितेन रिपुषु त्वभितो मुखेषु किन्त्वेव निर्दयविरूपितपौरुषेषु / वाग्दीपितं तृणकृशानुबलं हि तेजः ___ कल्पात्ययस्थिरविभूतिपराक्रमोत्थम् // 29 // किञ्चित् सुनीतमपि दुर्नयवद्विनेयं दुर्नीतमप्यतिशयोक्तमित्र प्रशस्यम् / सर्वत्र हि प्रतिनिविष्टमुखोत्तरस्य सूक्तं च दुर्विगणितं च समं समेन // 30 // तिर्यग् विलोकयति साध्वसविप्लुताक्षं श्लिष्टाक्षरं वदति वाक्यमसंभृतार्थम् / दृष्ट्वाऽऽहतः स्खलति विश्रुतकक्षमेकं कण्ठं मुहुः कषति चापि कथाभ्यरिष्टः // 31 // परिचितनयः स्फतार्थोऽपि श्रियं परिसंगतां न नृपतिरलं भोक्तुं कृत्स्नां कृशोपनिषदबलः / विहितसमयोऽप्येवं वाग्मी विनोपनिषक्रियां न तपति यथा विज्ञातारस्तथा कृतविग्रहाः // 32 // 8. अष्टमी वादद्वात्रिंशिका। प्रामान्तरोपगतयोरेकामिषसगजातमत्सरयोः / . स्यात् सौख्यमपि शुनोः भ्रात्रोरपि वदिनोर्न स्यात् // 1 //