________________ अर्हम् / विक्रमादित्यनृपालप्रतिबोधकेन वादिवृन्दारकवृन्दवारणपञ्चाननेन कमनीयतमकवितालतालवालकल्पेन तुलनातीतकल्पनाशिल्पशिल्पिशेखरेण सूरिशेखरेण भगवता श्रीसिद्धसेनदिवाकरेण प्रणीताद्वात्रिंशद् द्वात्रिंशिकाः। [प्रथमा द्वात्रिंशिका] तपोगच्छाधिपति-शासनसम्राट्-सर्वतन्त्रस्वतन्त्र-जगद्गुरुश्रीविजयनेमिसूरीश्वरपट्टालङ्कारेण व्याकरणवाचस्पति-शास्त्रविशारद-कविरत्नेतिपदालङ्कृतेन विजयलावण्यसूरिणा विरचिता किरणावली नाम विवृतिःयज्ज्ञाने भाति विश्वं करतलफलवद् योगिभिर्यत्स्वरूपं ___ ध्येयं वाणी यदीया विलसितभुवने तत्त्वमात्रेऽप्यबाध्या / कामक्रोधादिवर्गों विलयमुपगतो यत्र यं पूजयन्ति - पूज्या अन्ये तमीडे जिमवरमवरं वर्षमानं वरेण्यम् ॥१॥-स्रग्धरा वाग्देवी यत्र नव्याऽमलगमकलिताऽमल्पतकंप्रगल्भा ___ स्याद्वादोद्गारदक्षा जयति बुधवरै वितार्थाऽनवया / . ... तं नव्यं सिद्धसेनं विमलमतिगुणं कल्पनाशिल्पिमुख्य नव्यस्तुत्यालिदक्षं सततमभिनये मानसेऽभीष्टसिद्धयै // 2 ॥-स्रग्धरा यस्य व्याकृतिशास्त्रचर्वणकला कृत्या समुज्जम्भते शास्त्रार्थे प्रतिवादियुक्तिदलनं विद्योतते सर्वतः / न्यायाधर्थविचारणाऽपि विमला यस्य क्रियासु स्थिता भक्तया अममानि हत्कालगं श्रीनेमिसूरि गुरुम् // ३॥-शार्दू