________________ चतुरशीतिप्रवन्यान्तर्गत चारणं विधाय सा रुधिरेण भृता / तत्र पटी रजिता / द्विजा उक्ता-'गेहान् त्यक्त्वा यात' / तेषु बहिःस्थितेनु प्राकारं खण्डशः कृत्वा गेहांध इङ्गालान् वाप्य पुनः पत्तने समायातः / इतो नृपतिना उक्तम्-'क्षेमेष समायाताः१ / 'देव ! धारावर्षस्त्वदाज्ञामतिक्रम्य स्थितः' / नृपेण देशत्यागो दवः / वर्षत्रयेण पत्र 500 दत्वा पुनरायातः॥ // इति रोहेडाद्विजानां प्रबन्धः॥ 648: एकदा जाल्योधरे जिनरथयात्रायां जायमानायां द्विजैः कन्दलं कृत्वा स्थविम्ब भग्नम् / श्रावक हिजाः कुट्टिताः / यावत् ते पत्तने रावायां यान्ति, तावत् पूर्वमेव श्रावकैः प्रभवो ज्ञापिताः / इतः प्रतिक्रमणप्रान्ते गुरुभिर्नुपाय संभालितम् / प्रातर्द्विजैरायातैर्नृपेनो(गो)क्तम् -'यूयं म्लेच्छा धर्मस्थानभङ्गात्, अतो नगर त्यक्त्वा देशत्यागं यात' / तैः प्रभवो विज्ञप्ताः-'परं क्व यामः 1' / ततो गुरुभिरुक्तम् -'नरकं (नगरं ?) त्यक्त्वा " अन्यसीमायां तिष्ठत / पुरमुद्वसं कृतम् // - 149. अथ गुरवः पूर्णायुषश्चतुरशीतिवर्षायुः प्रतिपाल्य दिन 3 अनशनं दाय, नृपेऽसमाधिपरे आहुः-मा विषीद, भवतामपि षण्मासान्ते मृत्युः' / त[त] समाधिना रामचन्द्रं खपदे संस्थाप्य पञ्चपरमेष्ठिस्मृतिपरास्त्रिदिवं जग्मुः / तदनु महोत्सवपुरस्सरं संस्कारे जाते नृपे[ण] शिखां मत्वा भस्मकणः खशिरसि क्षिप्तः / लघुजनेन को उत्पाटिते गर्ता पतिता / सा हेमषड इति प्रसिद्धा जाता // // इति प्रभूणामवसानप्रबन्धः॥ . 650. श्रीहेमचन्द्रसूरयः श्रीकुमारपालदेवस्य पूर्वभवं कथयामासुः / महाराजश्रीकुमारपालदेवस...... स्थानान्तरं इति व्यतिकरान्महाराजं मुत्कलाप्य सीधु(द)पुरे यात्वा नदीसमीपे भव्यरमणप्रदेशे त्रिभुवनस्वामिनीविधामाराधयितुं प्रवृत्ताः / तृतीयदिवसप्रान्तेऽर्द्धरात्रौ देवी प्रकटीवभूव / तयाऽभिप्राये पृष्टे भणितम् - 'परमेश्वरि ! श्रीकुमारपालदेवस्य पूर्वभवं कथय / सा प्राह-'मालवकसन्धौ पर्वतमध्ये जयत(न्त)नामा भिल्लो वसति / * अन्यदा वाणिज्यकारकजेसलनामा बहीं बलीव वलीं गृहीत्वा जयन्तभिलपल्याः समीपे जलाऽऽश्रये स्थितवान् / चरेण दृष्ट्वा जयन्तस्य वृत्तान्तः कथितः / जयन्तेन सार्थों गृहीतः / केपि कापि नंष्ट्वा सार्थिका जग्मुः / जेसल वाणिज्यकारकेण मालविकराजो द्वारं षद्धम् / राज्ञाऽऽकार्य सन्मानितः / राज्ञा जगदे-'यत् स्वदीयं जगाम तद गृहाण मम पार्थात / अहमात्मीयं तस्य पार्थाद ग्रहीष्यामि / त्वया मम च पार्थे स्थेयम्। 'आदेशः प्रमाण'मिति भणित्वा स्थितः। प्रस्तावे राजा स सेनानी कृतः / जेसलवाणिज्यकारकः कटकं गृहीत्वा पल्ली मक्त्वा सर्व विनाशयामास / जयन्तः पलायांचके / तेन कोपाजयन्तपुत्रो बालको मारितः। तत उज्जयिन्या गतस्य राजप्रसादो बभूव / जयन्तः पल्लीपतिरेकाकी प्रान्त्वा गङ्गायास्तटे गतः सन् चौरिकया बालवृद्धान् मारयति / / ऋरचित्तो बभूव / कदाचित् श्रीयशोभद्रसूरयो ग्र(ग)हे चटिताः / अहं मारयिष्यामीति भणितम् / भणित पूज्यैः-'त्वया बहवो लोका विनाशिताः / अग्रेऽपि बहुपातकमर्जितम्' - इत्यादि[वचनेन] श्रीयशोभद्रसूरिभिर्बोषितः / जीववधे नियमं जग्राह / गङ्गातट परित्यज्य तिलङ्गदेशे अणघउरनगरे ईश्वरव्यवहारिणो गृहे थावरी- नामी कर्मकरी, तस्स(स्था) गृहे स्थितः / तया व्यवहारिणा च पुत्रबुद्ध्या गणितः / तत्रस्थो जीवदयां पालयति / भन्यदा श्रीयशोभद्रसूरयोऽनधपुरे समाजग्मुः / मम गुरवः समागताः / मम भाग्यं जागर्ति / सदा गुरुणां परें उपविष्टस्तिष्ठति / अन्यदा ईश्वरव्यवहारिणा पृष्टः-'अधकल्ये क यासि, गृहे न दृश्यसे' / तेनोक्तम्-'गुरुणां