________________ कुमारपालदेवप्रबन्ध 112-19 मुक्तम् / 'त्वयां कारणं किमपि न पृष्टम् / / 'मया ज्ञातं यदुन्नतिम[स]हमानाः कथयन्ति' / इतः श्रीदेवाचार्याः पत्तनमायाताः / श्रीहेमाचार्यान्नमस्करणा[4] आगच्छतो दृष्ट्वा उक्तम् -'तपोधना! नृपगुरूणामयें उपवेशनमानयत' / श्रीहेमाचार्या विस्मिताः, यावद् वन्दन्ति तावदुक्तम्-'हे नृपगुरवः! इहाऽऽस्यताम् / हेमा० उक्तम् -'प्रभो! ममोपरि कथमप्रसादः 1 प्रभुभिरहं दर्शनविरुद्ध पथि संचरन् दृष्टः श्रुतो वा ? / 'कथयत, प्रतिष्ठालग्नं भवद्भिः निरूपितं न वा?' / 'निरूपितम्' / 'तत्र क्रूरकर्तरीयोगोऽस्ति / एतल्लग्नं पूर्वकृतानामपि प्रासादा-.. नामनर्थहेतुः' / 'भगवन् ! किं क्रियते ?' गुरुभिरुक्तम् -"स्तोकदोषं बहुगुणं कार्य कार्य विचक्षणैः" इति विचिन्त्य पदमी प्रासादा मूलतोऽप्यपाकृत्य नूतनास्तदा सर्वेऽपि प्रासादाः स्थिरं स्युः' / 'प्रभो! एतन्न युज्यते' / 'तर्हि भवितव्यतैव बलवती / भवतां कोऽपराधः'। 645. इत एकदा श्रीहेमाचार्याणां [शिष्यः] यशश्चन्द्रगणि[:] स्तम्भतीर्थे गतः / तत्र सुखासनारूढश्चतुष्पयं वक्रमवलोक्य पप्रच्छ -'कथमत्र वक्रम् 1" / 'अस्य जैनप्रासादस्य देवकुलिकाचतुष्कमिहास्ते तेन " कारणेन चतुष्पथं वक्रम्'। 'देवकुलिका निपात्य सरलीकृ(क्रियताम्' / तासु पात्यमानासु गोष्ठिकैः कलकल: कृतः / तथापि पातिता एव / तैर्गोष्ठिकैः श्रीदेवाचार्यभक्तैर्गुरवो विज्ञापिताः / तैस्तु हेमाचार्याणामुपालम्भो दत्तः / ते तु गणेयूँनमधिकं न मन्यन्ते / उक्तं-'प्रभो! राज्ञा 1440 प्रासादाः कारिताः / चत्वारो न्यूना ज्ञेया' / श्रीदेवाचार्येरुक्तम् तं किं पि कयं महिसासुरेण पुश्विं कयाइ दुच्चिन्न / तेण भवाणीभवणे अज्ज वि महिसा वहिज्जति // 55 // हेमा० रुक्तम्-'मृतानामुपरि शकटानि यान्तु' / इतः श्रीहेमाचार्याः पौषधागारे गताः / प्रतिक्रमणान्ते "नृपं प्राहुः- 'भवद्भिः श्रीदेवाचार्याना(णां) पौषधागारे गन्तव्यम् / किञ्चित् कुमुखिताः (?कुपिताः) सन्ति / नपस्खच्छरं भणित्वा न गतः।श्रीदेवाचायः शाकंभर्या उपरि विहारः कृतः। तत्र वीसलदेवनपतिना क्रतिसन्मानाः सन्ति / एकदा श्रीकुमारपालदेवेन प्रधानान् प्रेष्य श्रीपत्तने आकारिताः / देवकुलिकाचतुष्कव्यति-. [क] रे प्रासादचतुष्कं दत्तम् / एकः श्रीसुवर्णगिरिमण्डनः श्रीपार्श्वनाथस्य, द्वितीयस्तलहव्यां जावालिपुरीया, तृतीयो नङ्कले श्रीयुगादिदेवस्य, चतुर्थो गूदउजपुरे श्रीशान्तिनाथस्य / 646. एकदा नृपेण पृष्टाः-'एते प्रासादाः कियच्चिरं स्थास्यन्ति ?" / 'देव ! त्वज्जीवितावधिः' / 'कोऽनर्थकारी ? / 'त्वद्भातृपुत्रो अजयी'।'प्रभो! यद्येवं तर्हि हन्यते' / 'राजन् ! तिष्ठतु' / एष पर्यालोचः प्रभूणां शिष्येन(ण) पालचन्द्रेण श्रुतः / तस्याग्रे उक्तः / स नष्ट्वा गतः / / 647. इत एकदा राज्ञि पौषधागारनिविष्टे गणिना पटी एका वितत्य नृपाय दर्शिता / नृपेणोक्तम् -'कथमेषा पटी लाञ्छनाऽऽकुला दृश्यते' / 'देव! मट्ठरो रुधिरेण' / नृपः क्रुद्धः / 'स को येन मम गुरोरङ्गाद् रुधिरं कृष्टम् / / 'देव! ईदृशा उच्छृङ्खला द्विजा एव, अपरः कः' / कथकि(मि)ति पृष्ट-रोहेडकस्थाने देवं नन्तुं गताः / तत्रैकेन द्विजेन गवाक्ष्य(क्षारूढेन कक्करकः क्षिप्तः / शिरसि लमः / रुधिरं निःसृतम् / शिष्यैरप्युपेक्षितम् / मया संवृत्य मुक्ता कदाचित् ज्ञास्यते / एषा सा' / नृपः कुपितः सन् गणिं दलपतिं कृत्वा चन्द्रावती[श] धारावर्ष सह " प्रहित्य अश्वसहस्रः 12 समं प्राहिणोत् / धारावर्षस्तु टलितः-'द्विजानां सुता[ना]मुपरि किं गम्यते' / गणिना प्रामे वेष्टिते द्विजा 'वर्चसं कर्तुं नि[:]स्ताः / गणिनोक्तम् -'यथान्यायं कुरुत, तदा द्विजा न, अधुना द्विजाः'इत्यभिधाय पटी दर्शिता / 'तदा मया प्रतिज्ञातमासीत्, यद् भवतां रुधिरेण इमां रक्षयामि / इष्टदेवतां स्मरत' / वैरुक्तम्-'अधुना त्वमेवेष्टदेवता। यदु रोचते तद् विधीयताम्' / इतः कुण्डी समानीता / तत्र द्विजानामहुली