________________ चतुरशीतिप्रवन्धान्तर्गत देशे दिनत्रयं जापे दत्ते देवी प्रसीदति / एतदति दुष्करम्' / कपर्दिनोक्तम् -'चित(न्ता) न विधेया' / माण्डाः पारिकस्तत्र गतः कौटुम्बिकगृहे / तेन सत्कृतः / प्रयोजनं दृष्टः(पृष्टम्)। भाण्डा० उक्तम् -लघुपुषवर्धू ममा पय / तेनोक्तम्-'किमिदमादिशसि?' / 'एवमेव, विचारोऽपि न कर्तव्यः' / तेनोक्तम्-'यदि भवतां विचारे समायातमिदम् , तदा एवमस्तु' / सुखासनेऽधिरोप्य पत्तने समायातः / श्रीहेमसूरिभिः परमानाहारपरैरविकृत . चित्तैस्तस्या योनौ दिनत्रयं जापः कृतः / देवी तुष्य / भाण्डागारिकस्योक्तम् -'देवी तुष्टा, नृपतियोधो याचितः / इयं (मां) स्वस्थाने प्रेषयत' / भाण्डागारिकेण सर्वाङ्गीणाभरणां सवस्त्रां सुखासनमधिरोप्य स्वयं सहायतः ।स शुन्धः, पुनः किम् / भाण्डागारिकेणोक्तम्-'इयं मदीया भगिनी, मया पित[ग]ह नीताऽऽसीत् / मम भगिनीपतिःक? / तं च संभूष्य गृहे गतः।। 622. अथ श्रीकुमारपालदेवः श्रीहेमचन्द्रमी(म्)चे-'भगवन् ! ब(य)यादिशत तदा दन्तान् पातयामि, - यैांसभक्षणं कृतम्' / गुरुभिरुक्तम् -'देव! दन्ता नेत्रे कौँ नासा-एतानि शरीरे रखानि / कथं तैर्विना शोमा / अतो दन्तनिक(क)ये प्रासादान् कारयत' / एवं 32 प्रासादा दन्तनिःक्रये कारिताः / एकदा गुरूणां नृपः स्तुतिमकरोत् / श्रीहेमचन्द्रप्रभुपादपनं वन्दे भवाब्धेस्तरणैकसेतुम् / ललाटपहानरकान्तराज्याक्षरावली येन मम व्यलोपि // 18 // ___राजा तु द्विवेलमावश्यकं करोत्येव / कटके द्रम्मलक्ष 36 ग्रासिकस्स अनादिराउल[स] जटामध्ये स्थापनाचार्यों ध्रियते / ततः कृष्ट्वा स्वर्णपट्टे स्थापिते नृपः प्रतिक्रामति / 84 राणकैः सह, मण्डलीक 72 सह, [च]तुर्भि[:] महाधरैः सह प्रतिदिनं व[दनां] ददाति, नवनवैः स्तोत्रैः स्तुतिभिर्वारके प्रतिक्रामति / नृपस देवी भोपला मुक्त्वा परस्त्रीपरिहारः / यदान(न्य)स्यां मनो याति तदा प्रायश्चित्ते 516 धर्मव्यये / 623. अथैकदा व्याख्यानानन्तरं हरिहरपण्डितेनोक्तम् - पातु वो हेमगोपाल[:] कम्बलं दण्डमुद्बहन् / इत्थमुक्त्वा स्थिते, नृपं कुपितं दृष्ट्वा, पुनरुक्तम् - षट्(इ)दर्शनपशुग्रामं चारयन् जैनगोचरे // 19 // नृपस्तुष्टो लक्षं ददौ / श्रीहेमानार्यैः पृष्टम् -'कुत आयाताः 1, क यास्यथ ? पण्डितेनोक्तम् - कथाशेषे कर्णे धनिजनकृशा कासिनगरी, __ सहर्ष हेषन्ते हरिहरिति हम्मीरहरयः। सरस्वत्याश्लेषप्रवणलवणोदप्रणयिनि प्रभासस्य क्षेत्रे मम हृदयमुत्कण्ठितमः // 20 // एकदा एकेन चारणेनोक्तम् हेम तुहाला कर [मर]उं जांह अचम्भू सिद्धि / ये चंपिअ हिट्ठामुहा तांह अचम्भू रिद्धि // 21 // नृपेण सहस्रपञ्चकं द्रम्माणां दत्तम् / अन्येन उक्तम् - लच्छि वाणि मुह काणि सा पइं भागी मुह मरउं। हेमसूरि अस्थाणि जे ईसर ते पंडिमा // 22 //