________________ कुमारपालदेवप्रबन्ध 112-7 तम् / प्रातः शलाकाक्षेपेऽहमिति निःसृतं दृष्ट्वा पण्डितैग्नम - एकदर्शनसम्मतमिति मत्वा देवी भारती न मन्यते / पश्चादासताः / एकन मत्रिणा भ्रष्टाधिकारेणोक्तम् -'मां पयत' / स पुस्तकमादाय गतः / तथैवाईमिति नि[]मतम् / मत्रिणोक्तम् - 'सर्वदेव[मयो नमस्कारः-- अकारेण भवेत(द) विष्णु(ष्ण) रेफे ब्रह्मा व्यवस्थितः / हकारेण हरः प्रोक्तस्तम्यान्ते परमं पदम् // 14 // इत्याख्याय भारतीमभ्यर्च्य पुनः पत्तनमाययौ / उत्सवेन राजकुले नीतं पुस्तकम् / ततः कविभिरुक्तम् भ्रातः ! संवृणु पाणिनिप्रलपितं कातन्त्रकन्था वृथा, मा कार्षीः कटुशाकटायनवचः क्षुद्रण चान्द्रेण किम् / कः कण्ठाभरणादिभिर्वठरयत्यात्मानमन्यरपि श्रूयन्ते यदि यावदर्थमधुरा श्रीसिद्धहेमोक्तयः // 15 // राज्ञा महामानं दत्तम् / 620. एकदा सिद्धराजे धारायां गते द्विजैविज्ञप्तम् –'देव! सर्वत्र माहेश्वरेषु स्थानेषु जैनाः प्रासादाः सन्ति। चतुरदरितिषु महास्थानेषु वृद्धनगरादिपु / तथा केदारे वाराणस्याम् उज्जयिन्यो नागदहे द्वारिकायां ...... पाट के देवपत्तनेऽर्बुदाद्री सिद्धपुरे मथुरायां हस्तिनापुरे भृगुपुरादौ च / सर्वत्र जिनप्रासादाः सन्ति / जैनस्थानेषु माहेश्वरा न / यदि देवाज्ञा भवति तदा शत्रुञ्जये रैवतके च देवनाना प्रासादाः // कार्यन्ते' / राजा [दत्तः] गजादेशः श्रीपत्तनसंघस्य / प्रलोक्य द्विधा कृतम् / द्विजैरुक्तम् -'कथं नृपो मृतो दृष्टः, यदेवं राजशासनं विदार्यत ?' / तरक्तम् -'निवेदयत राज्ञः, शासनं विदारितम् ; भवतां किम् ? / तैपाय गत्वा निवेदितम् / नृपेणोक्तम् -'तत्र गतानां वार्ता' / धारां ति(वि)जित्य प्राप्तस्य प्रवेशे जाते सर्वः कोऽप्याशीर्वाददा[ना]य हेमाचार्य विना प्राप्तः / 'कथमत्र हेमाचार्या न सन्ति, यन्नायाताः ? / द्विजैरुक्तम् - 'देव ! रानादेश विदार्य केन मुखेनायान्ति ?' / इतस्तुर्ये दिने श्रीहेमाचार्यानागच्छतो वीक्ष्य नृपः प्राह - // 'कस्मा[] भ्राता चिरादन्येति ?' / इतः श्रीहे० उक्तम् -'देव ! सामग्री कुर्वतां दिना लग्नाः' / नृपणोक्तम् शीतलान्नं सुताजन्म दुर्वातदृषिता कृषिः। खजने मिलितस्थैर्य स्वादुद्दीनं चतुष्टयम // 16 // तत आचख्युः-'देव ! एषा सामग्री गलिम, "भि कानगो"यादि उक्ते, द्विजैरुक्तम् -'देव ! पच्छ्यन्ते राजशासनविदा[रणकारणम्' / राज्ञोक्तम् आज्ञाभङ्गो नरेन्द्राणां वृत्तिच्छेदो द्विजन्मनाम् / पृथग(क)शय्या च नारीणामशस्नो वध उच्यते // 15 // 'किमहं विरूपं कारितवान् ? प्रासादकारणे पुण्यं भवति' / 'देव ! श्रृयताम् - भवताऽहं बन्धुत्वे स्थापितः / बन्धुः स यो बन्धोहितं चिन्तयति / त्वत्तः पूर्वेण नृपतिना केनापि प्रासादो न कारितः' / 'कथम् 'इदं सिद्धक्षेत्रम् , सिद्धस्थानेष्वसिद्धनिवेशो राज्यस्य क्षयहेतवे / अतः स्फाटितम्' / ततस्तत्र महेश्वरप्रासादाः स्थिताः। - 21. अथ श्रीहेमाचार्यास्त्रिभुवनस्वामिनी विद्यामाराधयितुकामा भाण्डागारिकं कपर्दिनं प्राहुः -'यन्मेहताग्रामे तिहुणसिंहः कौटुम्बिकः / तस्य पुत्राश्चत्वारः / लघोर्वधूः पमिनी / यदि साऽऽयाति तदा तस्यावाच्य