________________ अ० 5, पा० 3, सू० 64-111] चान्द्रव्याकरणम् [57 64 यकिं / 86 कारक-असंख्यात् ओश्च सुपि 65 य-प्य हलः / पा०६।४।४६। असुधियः / पा०६।४।८३,८५। 66 क्यस्य वा / पा०६।४।५०। काशिका 6 / 4 / 83 // 67 णेः अनिटि / पा०६॥४॥५१॥ 60 वर्षा-दन्-पुनः-कारात् भुवः / 68 त-तवति इटि / पा०६।४।५२। पा०६।४।८४+भा०। 66 अय् आम्-अन्त-आलु-आय्य-इत्नुषु / 61 हु-श्नुवोः अलिटि / पा०६।४।८७। पा०६॥४॥५५॥ 62 भुवः वग लुङ-लिटोः / पा०६।४।८८। 70 लयपि लघोः / पा०६।४।५६। 63 ऊद् गोहः अचः / पा०६।४।८६। 71 आपः वा / पा०६।४।५७। 64 दुषः णौ / पा०६।४।१०। 72 क्षेः क्षोः / पा०६।४।५। . 65 वा चित्ते / पा०६।४।६१॥ 73 उपदेशे अच्-हन-ग्रह-दृग्भ्यः स्य-सिच- 66 गम-जन-खन-घसां ले लोपः अपिति / ___सीयुट्-तासां भाव-आप्ययोः चिण्वत् पा०६।४।१८। इट् वा / पा०६।४।६२॥ 7 किति च हनः / पा०६।४।१८। 74 दीङः लिटि युक् ।पा०६।४।६३। 18 ह-झलः अनिटः हेः धिः / 75 लोपः अचि क्ङिति च आतः / पा०६।४।१०१+वा०१॥ पा०६४।६४। 76 ईद् यति / पा०६॥४॥६५॥ 66 अतः लुक् / पा०६।४।१०५॥ 77 मा-स्था-सा-गा-पिब-हाग-दा-धांहलि। 100 उतः असंयोगात् अधातोः / पा०६।४।६६। पा०६।४।१०६। 78 लिङि एत् / पा०६।४।६७। 101 वाऽस्य व्-मोः / पा०६।४।१०७। 76 वा संयोगादेः अस्थः / पा०६।४।६। 102 कृतः ये च / पा०६।४।१०८,१०६। * 80 न ल्यपि / पा०६।४।६६। _ 103 अत उत् तत्रापिति / 81 मेङः इद् वा / पा०६।४।७०। पा०६।४।११०॥ 82 लुङ-लडा-लडाक्षु अट् अमाङयोगे। 104 श्न-सोर्लोपः। पा०६।४।१११॥ पा०६।४।७१,७४। 105 श्ना-द्विरुक्तयोः आतः / 83 अचि नु-धातु-ध्रुवां य-वोः इय्-उवौ। पा०६।४।११२॥ पा०६।४७७॥ 106 ई हलि तिङि अदा-धः / 84 द्वित्वे पूर्वस्य असमे / पा०६।४।७८॥ पा०६।४।११३। 85 स्त्रियाः / पा०६।४।७। 107 इद् दरिद्रः / पा०६।४।११४। 86 वा अम्-शसोः / पा०६।४।८०। 108 भियो वा / पा०६।४।११५॥ 87 इणः यण् / पा०६।४।८१॥ 106 हाकः / पा०६।४।११६। 88 एः असंयोगात् अनेकाचः / 110 हो वा / पा०६।४।११७। पा०६।४।८२। 111 यि लोपः / पा०६।४।११८॥