SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ राज्ञःसमीपे धीवरस्यानयनम् अभिज्ञानशाकुन्तलम् - षष्ठोऽङ्कः (ततः प्रविशति नागरिकः श्यालः पश्चाद्वद्धपुरुषमादाय रक्षिणौ च।) रक्षिणौ - (ताडयित्वा।) अले कुम्भिलआ, कहेहि कहिं तुए एशे मणिबन्धणु- किण्णणामहेए लाअकीए अङ्गुलीअए शमाशादिए। पुरुषः - (भीतिनाटितकेन।) पशीदन्तु भावमिश्शे। हगे ण ईदिशकम्मकाली। प्रथमः - किं खु सोहणे बह्मणेत्ति कलिअ लण्णा पडिग्गहे दिण्णे। पुरुषः - सुणध दाणिं। हगे शक्कावदालब्भन्तलवाशी धीवले। द्वितीयः - पाडच्चला, किं अोहिं जादी पुच्छिदा। श्यालः - सूअअ, कहेदु शव्वं अणुक्कमेण। मा णं अन्तरा पडिबन्धह। उभौ - जं आवुत्ते आणवेदि कहेहि। पुरुषः - अहके जालुग्गालादीहिं मच्छबन्धणोवाएहिं कुडुम्बभलणं कलेमि। श्यालः - (विहस्य।) विसद्धो दाणिं आजीवो। पुरुषः - शहजे किल जे विणिन्दिए ण हु दे कम्म विवज्जणीअए। पशुमालणकम्मदालुणे अणुकम्पाभिदु एव्व शोत्तिए // 1 //
SR No.004279
Book TitlePrakrit Path Chayanika Prarambhik Pathyakram
Original Sutra AuthorN/A
AuthorB L Institute of Indology
PublisherB L Institute of Indology
Publication Year2012
Total Pages350
LanguageHindi, Prakrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy