________________ पाइअविनाणकहा-१ -'को एत्थ मओ'? / सो कहेइ-'हं मित्तस्स पच्छा आगओ, तेण मम मित्तो जाणेइ / ' सो मित्तं पुच्छइ, सो अन्नं दंसेइ, एवं कमेण एगेण पउरजणेणुतं-'हं नयरसेट्ठिणो पच्छा आगओ' नयरसेट्ठी कोट्टवालं, कोट्टवालो सेणावई, सेणावई पहाणं दंसेइ / पहाणो वि कहेइ-नरिंदस्स पच्छा हं आगओ' / पहाणो नरिंदं पुच्छइ-'एत्थ को मञ्चुं पाविओ' / नरिंदो कहेइ ‘अहं न जाणामि, जओ हं महिसीए पच्छा आगओ' / नरिंदो महिसिं पुच्छइ-'को एत्थ मओ' / सा वएइ–'अहं न जाणामि, किंतु दासी जाणेइ' / तया रण्णी दासिं पुच्छइ-'को एत्थ मच्छु पाविओ ?' / दासी कहेइ-अहं न जाणामि, परंतु तव सहिं कुंभारं रुवंतिं दट्टण मए उत्तं-'तव सहीए गेहे को वि मओ' / तया महिसी कुंभगारिं नियसहिं पुच्छइ–'को तव गेहे अज्ज मओ ? / सा बोल्लेइ-“अज्ज मम गद्दहीपुत्तो मयणो नाम बालगद्दहो मओ, बालगद्दहो एसो मम बहुवल्लहो आसि, तेणाहं रोवेमि” एवं मयणस्स 1. पश्चात् / /