________________ 50 पाइअविनाणकहा-१ पुत्ता मन्निस्संति-'अज्जावि बहुधणं पिउणो समीवे अस्थि,' तओ धणासाए ते पुव्वमिव भत्तिं करिस्संते / पुत्तवहूओ वि तहेव सक्कारं काहिन्ति / तुमए सव्वेसिं कहियव्वं-'इमीए मंजूसाए बहुधणमत्थि / पुत्तपुत्तवहूणं नामाई लिहिऊण ठवियमस्थि / तं तु मम मरणंते तुम्हेहिं नियनियनामेण गहिअव्वं ' / धम्मकरणत्थं पुत्तेहिंतो धणं गिण्हिऊण सद्धम्मकरणे वावरियव्वं / मम रूवगसयं पि तुमए न विस्सारियव्वं, एवं अवसरे दायव्वं / सो थेरो बुद्धीए तुट्ठो गेहं गच्चा पुत्तेहिं मंजूसं आणाविऊण रत्तीए तं रूवगसयं सय-सहस्स-दससहस्साइगुणणेण पुणो पुणो गणेइ / पुत्ता वि विआरिंति-पिउस्स पासे बहुधणमत्थि त्ति, तओ ते वहूणं पि कहिंति / सव्वे ते थेरं बहुं सक्कारिंति सम्माणिंति य / अईवनिब्बंधेण तं पुत्तवहूआ वि अहमहमिगयाए भोयणाय निति, साउं सरसं भोयणं दिति, तस्स वत्थाई पि सएव पक्खालिंति, परिहाणाय धुविआई वत्थाई अप्पिंति, एवं वुड्डस्स सुहेण कालो गच्छइ / एगया आसन्नमरणो सो पुत्ताणं कहेइ-“मज्झ धम्मकरेणच्छा वट्टइ, तेण सत्तखेत्तेसुं किंचि वि धणं दाउमिच्छामि" / पुत्तावि मंजूसागयधणासाए अप्पिंति / सो वुड्डो जिण्णमंदिरुवस्सयसुपत्ताईसु जहसत्ति दव्वं देइ / अप्पणो परममित्तसुवण्णगारस्स वि नियहत्थेण रूवगसयं पञ्चप्पइ, एवं सद्धम्मकम्मंमि धणव्वयं किञ्चा, मरणकालंमि पुत्ताणं पुत्तवहूणं च बोल्लाविऊण कहेइ-“इमीए मंजूसाए सव्वेसिं नामग्गहणपुव्वयं मए धणं मुत्तमत्थि / तं तु मम मरणकिच्चं काऊण पच्छा जहनामं तुम्हेहिं गहिअव्वं" ति कहिऊण समाहिणा सो वुड्डो कालं पत्तो / पुत्तावि तस्स मञ्चुकिच्चं किच्चा नाइजणं पि जेमाविऊण बहुधणासाइ जया सव्वे मिलिऊण मंजूसं उग्घाडिति, तया तम्ममि नियनियनामजुत्तपत्तेहिं वेढिए पाहाणखंडे तं च रूवगसयं पासित्ता अहो वुड्डेण अम्हे वंचिआ वंचिअ त्ति जंपंति किल अम्हाणं पिउभत्तिपरंमुहाणं अविणयस्स फलं संपत्तं / एवं सव्वे ते दुहिणो जाया / उवएसो पुत्तेहिं पत्तवित्तेहिं, पिअरस्स पराभवं / सोचा ‘तहा पयट्टेजा, सुहं वुड्डत्तणे जह' / / 2 / / पुत्तपराभविअवुड्डस्स सोलसमी कहा सम्मत्ता / / 16 / / -जणपरंपराओ