________________ सिरिआईणाहस्स नमो / अंनतलद्धिनिहाणस्स गोयमसामिणो नमो / पसीएज्ज सया मज्ज्ञ नेमि-विन्नाण-कत्थूरसूरिणो / पत्थावना थक्कं दूरं करेइ सा कहा..... वहा अब्भंतरिया बज्झा वा दूरं करेइ, सा कहा..... पहा-पद्धइं जीवनं जीविउं सिक्खेइ, सा कहा... सिलिहा सिढिलं करेइ भवब्भमणं, जीवणस्स चिंतं च, सा कहा..... धम्मसत्थेसु कहाणं महप्पं : जयम्मि कस्सवि दंसणस्स धम्मसत्थेस कहाओ - दिटुंताई अवस्सं वदि॒ते / धम्मसत्थाणं पयत्थाई बोहिउं थिरीकरित्तुं य कहाओ च्चिय सहायगा हवंति। तओ कहिज्जंति "जं धम्मसत्थाई कहाहिं सोहेइरे, धम्मसत्थाणं वत्ताहिं कहाओ रसप्पया हवेइरे।" कहाणं सवणं आबालगोवालाणं सव्वाणं रोएइ। कहाणं सवणं रटणं मननं य मणं संतिस्स अनुभूई कारेइ / पुरातनाई रामायणस्स महाभारयस्स वा पसंगाइं अज्जवि पइगिहं सुणेइरे / सच्चमेवं जं "इइहासो कस्स वि वीरस्स कहाए रचिज्जइ, कस्सवि य विरलस्स कहाए इइहासो समिद्धो हवइ।" जइणागमम्मि कहाणुयोगो : जइणदंसणम्मि वि आगमम्मि चउरो अणुयोगा कहिया- (1) दव्वाणुयोगो, (2) गणियाणुयोगो, (3) चरणकरणाणुयोगो, (4) धम्मकहाणुयोगो य। कहणुयोगो य आबालवुड्डाणं सव्वाणं उवकारगो। पइआगमं - सिरिआयारंगं, सिरिसूयगडंगं, सिरिभगवई वा किं न होइ ? तम्मि वि तयाकालीणाई चरित्ताइं सवित्थरं वणियाई। सुणज्जिइ च केवलम्मि सिरिणायाधम्मकहंगम्मि च्चिय सद्धतियकोडिकहाओ पुरा आसी, सिरिउवासगदसंगम्मि दससावगाणं कहाओ संति, सिरिरायप्पसेणीयोवंगे पयेसीरायस्स वत्ता वण्णिया। तासिं सव्वासिं कहाणं सवणेण जीवणं धन्नं होइ। अप्पणो जीवणे नवीना दिसा लब्भइ / जइ य कहाणुयोगो भावविसुद्धिए कहायोगे परावट्टइ, तहिं अणाइकालीणस्स कम्मसंजोगस्स