________________ 46 छायालीसइमी सीलपालणंमि सञ्चवईए कहा 'नारीणं भूसणं सीलं,' तं जाणंती पइव्वया / महाविवत्तिकाले वि, विचलेज्जा तओ नहि / / 1 / / अत्थि जंबूदीवे भरहखित्ते विसाला नाम नयरी / तीए नयरीए नरिंदगुणगणालंकिओ खत्तियवसहो पयावच्छलो पुण्णचंदो नाम नरवई रज्जं कुणेइ / तस्स महिसी कुमुयवई नाम / अवरं च तत्थ जिणधम्मवासियंतक्करणो नयरीजणमाणणीओ माहणवरो बंभदिण्णो वसइ / तस्स पिययमा सीलालंकारधारिणी हिययधरियसम्मत्तरयणदीवा सद्धम्मचारिणी सञ्चवई नाम / दुण्हं पेम्मपराणं जिणीसरधम्माराहगाणं सुहेण कालो गच्छइ / सव्वपयारसुहीणं ताणं एगमेव दुक्खं अत्थि, जं पुत्तलाहो न सिया / धम्माओ सुहं होइ 'त्ति विचिंतिऊण सिरिबावीसइमजिणीसरस्स अहिट्ठाइगाए वंछियदाइणीए अंबिगादेवीए झाणेण 'जइ पुत्तो होहिइ, तया उज्जयंतगिरिम्मि आगंतूण तुम्ह पाए नमंसिहामो, नेमिनाहं च तित्थयरं अच्चिस्सामु' त्ति नियमं गिण्हित्था / सुहभावणाए धम्मपराए कालाणुक्कमेण सच्चवईए पुत्तो जाओ / अंबिगादेवीपसायलद्धत्तणेण देवीदिण्णु त्ति नाम ठवियं / मायापियराणं ऊसंगे कीलमाणो चित्ताणंददायगो सो बालो कमेण दुवरिसो जाओ / सञ्चवई नियभत्तारं बोल्लेइ-अंबिगादेवीकिवाए पुत्तो लद्धो, तेण उज्जयंतगिरिंमि गंतूण तीए देवीए तह य सिरिनेमिजिणीसरस्स चरणपउमेसु' पुत्तं संपाडेमो / ताणं किवाए पुत्तो चिराउसो नीरोगी य होज्जा / , एवं सोच्चा भज्जापेरिओ सो बंभदिण्णो माहणो सप्पियपुत्तो सुहमुहत्ते विसालानयरीए निग्गंतूण उज्जयंतगिरिं पइ पट्ठिओ / मग्गे गच्छमाणाणं ताण अवसउणाई संजायाइं, जहा काग-खर-सिगालाइणं असुहा सद्दा सुणिज्जंति, वाऊ असोहणो वाइ, पियाइ दाहिणक्खी फुरइ, चलणा अग्गओ गंतु न ऊसहेइरे, तह वि 'जं भावि तं अन्नहा न होइ' त्ति चिंतमाणा सिरिनेमिणाहं अंबिगादेविं च हियए झायंता अग्गओ वच्चंति / कमेण गामनयराइं, सोहणाई वणखंडाई, विविहपक्खिगणसेवियाई सरोवराई, अणेगविहरमणिज्जतरुवबुंदमंडिए गिरिणो य अइक्कमंता, तत्थ य दंसणीयठाणाइं पासंता कमेण गिण्हयाले मज्झण्हसमए अडवीए समागया / बुहुक्खाए पिवासाए य बाहिआ सच्चवई नियपियं कहेइ-'हे पिय ! अहुणा हं अईव तिसिया कंठगयप्पाणा जीविउं असक्का, पुत्तो वि तारिसो च्चिअ, तओ कत्थ वि जलं लभ्रूणं देहि, अन्नहा अहं जलहीणमच्छीव मरिस्सामि' त्ति / एवं सुणिऊण बंभदिण्णो सपुत्तं पियं तरुस्स छायाए ठविऊण 'काए दिसाए जलमत्थि ?' तं णाउं उच्चयररुक्खं चडिऊण चउरो दिसाओ निरिक्खइ / तया दाहिणदिसाए दूरं सारस-हंस-बग-चक्कवागाइविविहपक्खिगणविहूसिअं एगं महंतं जलासयं पेक्खइ / तओ सिग्घयरं ओयरिऊणं पियं कहेइ-'इओ कोसपमिअभूमीए सरोवरं अत्थि, तओ तुम एत्थ सत्थचित्ता चिट्ठ, दुघडीमेत्तकालेण तत्थ गच्चा तुण्णं जलं आणीअ तुमं पाविस्सामि त्ति कहिऊण सो पाणीयत्थं गओ / सा सच्चवई पुत्तं पासे ठवित्ता भत्तुविओगेण दुहिया अट्टज्झाणोवगया 1. पाययिष्यामि / /