________________ 106 पाइअविनाणकहा-१ तेण पुच्छिअं-हे पिए ! तुम कहसु / तीए वुत्तं-अहं न जाणामि, किंतु साहूणं वसहीए गंतूण आयरियं एयं पुच्छिऊण अत्थं जाणेसु / तओ बीयदिणंसि आयरियपायमूले गच्चा पुच्छइ-'भयवं ! पावस्स को पिआ ?' / कज्जपरमटुं नाऊण आइरिएण वुत्तं-'कल्ले पञ्चूसकाले भाणूदयाओ पुव्वं समागंतव्वं', एवं सोच्चा सो बंभणो किमुत्तरं एसो दाही ? इइ चिंतमाणो गिहे गओ / आयरियवरिएण किंपि कहिऊण गीयट्ठ-समणोवासगेण उवस्सयस्स निगूढठाणंमि रूवगो ठविओ / अन्नं च वसहिसमीवे एगसुणगसवठवणत्थं सूइअं ति / तेण गीयट्ठसमणोवासगेण तहत्ति कहित्ता तहेव अणुट्ठिअं / अवरवासरे तेण माहणेण रत्तीए चरमे जामे समागंतूण तहेव आयरियपुंगवो पुच्छिओ / आयरिएण वज्जरिअं-'मम एगं कजं कुणसु, पच्छा तुम्हा मण्होत्तरं दाहिमि' / तेणुत्तं-'किं तं ? / मुणिवइणा साहियं'वसहिसमीवे सुणगकडेवरं विज्जइ, तेण अम्ह असज्झाओ वट्टइ, तओ एणं कड्डिऊण दूरं विमुंचाहि' त्ति / माहणो कहेइ-'पवित्तो माहणो होऊण एरिसं निंदणिज्जं अपवित्तं कज्जं कहं कुणेमि ?, कया वि अहं न करिस्सामि' / मुणीसरेण वुत्तं-'मुहा अहं न कारवेमि, किंतु तुम जइ एयं कजं काहिसि, तया तुम्हं एगं रूवगं दाविस्सामि' त्ति। सो रूवगलाहं सोच्चा लोहंधो जाओ, चिंतेइ त्ति य रत्तीए मं को जाणिहिइ ?, तओ नियं माहणत्तणं वीसरिऊणं सव्वाइं वत्थाई चइऊण लिंगपडधारगो जाओ / तयणंतरं तेण वसहीए बाहिरठिअस्स साणसवस्स लंगूलं कड्डित्ता दूरं सो साणो अवसारिओ / पुणो वि तेण समीवथिअसरोजलेण ण्हाइऊण वत्थाई च परिहिअ मुणिवइपासे समागंतूण उत्तं-'तुम्हाणं कज्जं मए कयं तओ रूवगं दावेसु / आयरिएण कहियं-अमुगंमि गुत्तठाणे रूवगो अत्थि, तं गिण्हाहि / तया तेण तओ ठाणाओ रूवगो गहीओ। ___पुणो वि सो पण्हो पुच्छिओ / आयरिएण कहियं-'अत्थओ तम्ह पाहत्तरं दिण्णं, तुमए किं नाहिगयं' ? / तेणुत्तं-सम्मं न जाणामि' तया मुणिवइणा कज्जपरमट्ठो कहिओ, जं तुमं सउयवओ माहणो होऊण रूवगलोहेण एयारिसं अकजं कासी, तेण तव पञ्चुत्तरं पि समागयं-'जओ सव्वपावाणं कारगो लोहु' त्ति तव बोहणटुं मए एआरिसी जुत्ती कया / तओ सो माहणो अवगयपरमट्ठो चित्तचमक्किओ मुणिवरं पणमिऊणं घरंमि गओ / उत्तं च पियाए ‘सव्वपावाणं कारगो लोहो अत्थि' / तेण पावस्स पिआ लोहो णेओ / / उवएसो अकिञ्चकारगं लोहं, सव्वाणट्ठस्स मूलगं / नाणाइगुणहंतारं, सव्वया परिवजए / / 2 / / लोहोवरिं माहणस्स चउयालीसइमी कहा समत्ता / / 44 / / -सूरीसरमुहाओ