________________ 40 चालीसइमी इंदियाणं निग्गहे महप्पसुगाणं कहा - - - - 'दव्वपासं समुच्छेत्तं, हेऊ इंदियनिग्गहो' / नचा तं अवलंबित्ता, विमुत्तो पंजरा सुगो / / 1 / / कोसंबीए नयरीए एगो धम्मिट्ठो धणड्डो सेट्ठिवरो आसि / सो सइ धम्मसत्थाई सुणंतो साहुजणचरणकमलसेवाए सुहेण कालं गमेइ / तेण एगो सुगो पालिओ अहेसि, सो पंजरमज्झट्ठिओ समाणो सेट्ठिस्स पासंमि धम्मसवणेण संतप्पा सद्धम्मसीलो जाओ / सेट्ठिणो वि तंमि सुगंमि गाढयरो रागो संजाओ / सोहणयरफलाइणा तं सम्मं पालेइ। सुगो वि सया परमेसरस्स नामं बोल्लिऊण सेट्ठिस्स चित्तं अल्हाएइ, एवं ताणं दुण्डं कइ वि दिवसा गया / एगया नयरीए उज्जाणे को वि महप्पा परभावण्णू अणेगसीसगणपरिवारजुओ धम्मुवएसदाणत्थं समागओ। पउरजणा य तस्स समीवे धम्मसवणत्थं समागच्छंति / तया तं सेटिं तस्स महारिसिस्स पासे गच्छंतं पेक्खिऊण सुगो वएइ-“हे सेट्ठिवर ! जया तुम्हे तस्स साहुवरस्स समीवे वंदणत्थं गच्छिज्जाह तया सो महप्पा एवं पुच्छिअव्वो, मम बंधणाओ मोक्खो कहं होस्सइ ?, सत्थेसु एवं सुणिज्जइ-“परमेसरस्स अभिहाणकहणं पि जीवाणं मोक्खदायगं सिया, हं तु सया ईसरस्स नामं गिण्हंतो वि अज्ज जाव बंधणंमि कहं पडिओ म्हि ?, छुट्टणोवाओ को अत्थि ?, एवं मम एसो पण्हो तुम्हेहिं पुच्छियव्वो" / सो सेट्ठिवरो सुगस्स वयणं सुणिण अंगीकरिअ य साहुवरस्स समीवे गओ / उवएसं सुणिऊण पजंते सुगस्स पण्हो पुट्ठो / पराभिप्पायनाणकुसलो सो मुणिवरो अच्छीइं निमीलिऊण झाणंमि थिओ, न किं पि वएइ / तया सो सेट्ठी दोच्चं तच्चं पि पुच्छेइ, तया वि सो मुणिंदो मउणेण झाणेण य संठिओ, न किं पि बोल्लेइ / सेट्ठिवरो वि झाणत्थं महप्पं दट्ठण गिहमि आगओ / सुगो वि सेटुिं पइ उत्तरं पुच्छइ / सेट्ठी कहेइ-“हे पियसुग ! तव पण्हो मए जया साहुणो पुच्छिओ, तया सो नेत्ताइं निमीलिअ झाणंमि संठिओ, न किं पि उत्तरं दासी / एवं दोच्चं तच्चं पि पुट्ठो, तह वि सो निच्चलो निच्चेट्ठो संजाओ न किं पि बोल्लीअ" / तया सुगो वि अवगयपरमत्थो पंजराओ छुट्टणाय रत्तीए नयनाइं निमीलिऊण निच्चेट्ठो इव संजाओ / पञ्चूसे सो सेट्ठी तं तहाविहं निच्चेझैं दट्ठणं किमयं मओ त्ति निण्णेउं पंजराओ बाहिरं कड्ढिऊण हत्थेण तं पिअसुगं फासेइ निच्चलं तं मयं ति नच्चा ‘हा ! हा ! एसो मच्चु पत्तो' त्ति बहुं सोइऊण तस्स मरणकिच्चकरणत्थं गिहाओ बाहिं नेऊण, सुद्धभूमियले खटुं किच्चा तम्मज्झम्मि तं ठविअ अणलमाणेउं घरम्मि गओ / तया सुगो वि खड्डाओ उड्डिऊण, रुक्खस्स साहाए उवविठ्ठो / सेट्ठी आगओ समाणो तं सुगं तरुसाहुपविटुं पासिऊण कहेइ-'हे पियसुग! किं तुमए कयं ?, कहं अहं वंचिओ म्हि ?, कहं वा मओ व्व निच्चिट्ठो जाओ” / तया सुगो वि आह-“हे सेट्ठिवर ! तुमए तस्स महप्पस्स साहुवरस्स उत्तरं सम्मं नावगयं, किंतु तेण महप्पणा अणेण पगारेण मम पण्हस्स उत्तरो दिण्णो / मए उ तव वयणं सोच्चा एवं चिंतिअं-'सो महप्पा नेत्ताई निमीलिऊण झाणम्मि निमग्गो निच्चिट्ठो जाओ, तो मोयणस्स उवाओ अयमेव त्ति मए जाणिओ / तेणाहं झाणत्थो इव इंदियाणं निग्गहं किच्चा चित्तंमि संलीणो निच्चेट्ठो जाओ / तए अहं मच्चु पत्तो त्ति णचा चत्तो / एवं तेण