SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ प्रो. सागरमल जैन एवं डॉ. सुरेश सिसोदिया : 37 रूवे, न गंधे, न रसे, न फासे, इच्चेयावं त्ति बेमि ये सब वचन भिन्न – भिन्न उपनिषदों में इस प्रकार मिलते हैं : "न तत्र चक्षुर्गच्छति न वाग् गच्छति न मनो, न विद्मो न विजानीमो यथैतद् अनुशिष्यात् अन्यदेव तद् विदितात् अथो अविदितादपि इति शुश्रुम पूर्वेषां ये नस्तद् व्याचचक्षिरे "अशब्दमस्पर्शमरूपमव्ययम्, तथाऽरसं नित्यमगन्धवच्च यत्। 22 "अस्थूलम, अनणु, अहस्वम्, अदीर्घम्, अलोहितम्, अस्नेहम्, अच्छायम्, अतमो, अवायु, अनाकाशम्, असंगम्, अरसम्, अगन्धम्, अचक्षुष्कम्, अश्रोत्रम्, अवाग, अमनो; अतेजस्कम्, अप्राणम्, अमुखम्, अमात्रम् अनन्तरम्; अबाह्यम्, न तद् अश्नाति किचन, न तद् अश्नाति कश्चन। '23 . “नान्तःप्रज्ञम्, न बहिःप्रज्ञम्, नोभयतःप्रज्ञम्, न प्रज्ञानघनम्, न प्रज्ञम्, नाप्रज्ञम, अदृष्टम्, अव्यवहार्यम्, अग्राह्यम्, अलक्षणम्, अचिन्त्यम्, अव्यपदेशयम्।''24 ... "यतो वातो निवर्तन्ते अप्राप्य मनसा सह।''25 ..... "अच्युतोऽहम्, अचिन्त्योऽहम्, तोऽहम, अप्राणोऽहम्, अकायोऽहम्, अशब्दोऽहम्, अरूपोऽहम्, अस्पर्शोऽहम्, अरसोऽहम्, अगन्धोयोऽहम्, अशब्दोऽहम्, अगोत्रोऽहम्, अगात्रोऽहम्, अवागोऽहम्, अदृश्योऽहम्, अवर्णोऽहम् अश्रुतोऽहम् .अदृष्टोऽहम् ..........।''26 . आचारांग में बताया गया है कि ज्ञानियों के बाहु कृश होते हैं तथा माँस एवं रक्त पतला होता है - कम होता है : आगयपन्नाणाणं किसा बाहा भवंति पयणुए य मंस - सोणिए।27 उपनिषदों में भी बताया गया है कि ज्ञानी पुरूष को कृश होना चाहिए, इत्यादिः मधुकरीवृत्त्या आहारमाहरन् कृशो भूत्वा मेदोवृद्धिमकुर्वन् आज्यरूधिरमिव त्यजेत् - नारदपरिव्राजकोपनिषद्, सप्तम उपदेश यथालाभमश्नीयात् प्राणसंधारणार्थ - Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004256
Book TitleAng Sahitya Manan aur Mimansa
Original Sutra AuthorN/A
AuthorSagarmal Jain, Suresh Sisodiya
PublisherAgam Ahimsa Samta Evam Prakrit Samsthan
Publication Year2002
Total Pages338
LanguageHindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy