________________
282 : अंग साहित्य मनन और मीमांसा
(iii) इच्चेआई वावीसं सुत्ताइं तिकणइयाइं तेरासिय सुत्त परिवाडीए । (vi) इच्चेआई वावीसं सुत्ताइं चउक्कणइयाई स-समय- सुत्त परिवाडीए ।
एवामेव सपुव्वारेण अट्ठासीति सुत्ताइं भवंती - तिमक्खयाइं । छकखंडागमस्स धवलाटीगाएं एसो णिछिट्टो वि अत्थि णं सुत्तस्स अट्ठासी अहियारेरसु चदुण्ह-महियारणमत्थ- णिद्देसो ।
पढमो अबंधयाणं विदियो तेरासियाण बोद्धव्वो ।
तदियो य णियदि-पक्खे हवदि चदुत्थो स-समयम्मि॥ (ग) पढमाणियोगो :- पंच सहस्स– पदेहि (5000 ) पुराणं वण्णेदि - बारस-विहं पुराणं जगदिट्टं जिणवरेहि सव्वेहिं ।
तं सव्वं वण्णेदि ह जिणवंसे रायवंसे य ।। हु पढमो अरहंताणं विदियो पुण चक्कवट्ठि - वंसों दु । विज्जाहराणं तदियो चदुत्थयों वासुदेवाणं ।।
Jain Education International
चारण-वंसो तह पंचमो दु छट्टो य पण्ण-समणाणं। सत्तमो कुरुवंसो अट्टमओ तह य हरिवंसो || णवमो य इक्खुयाणं दसमो वि य कासियाण बोद्धव्वो। घाईणेक्कारसमो वारसमो णाहवंसो दु||
समवायंगम्हि जो अणुओगस्स णिरुवणो अत्थि तस्स दुविहो पण्णत्तोमूल-पढमाणुओगे य गंडियाणुओगे।
मूल-पढमागुओगे- एत्थ णं अरहंताणं भगवंताणं पुव्वभवा देवलोग - गमणाणि आउं चवणणि जम्मणाणि अ अभिसेया रायवर - सिरीओ सीयाओ पव्वज्जावो तवा य भत्ता केवलणाणुप्णाया अ तित्थ - पवत्तणाणि अ संघणणं संठाणं उच्चत्तं आउं वन्नविभागो सीसागणा गणहरा य अज्जा पवत्तणीओ संघस्स अउव्विहस्स जं वावि
1 धवला पु.1, पृ. (13)
For Personal & Private Use Only
www.jainelibrary.org