SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ प्रकृतिसमुत्कीर्तन अप्रशस्तप्रकृतीर्गाथाद्वयंनाऽऽह घादी णीचमसादं णिरयाऊ णिरिय-तिरियड्ग जादी । संठाण-संहदीणं चदु पण पणगं च वण्णचऊ ॥११३॥ उवघादमसग्गमणं थावरदसयं च अप्पसत्था हु । बंधुदयं पडि भेदे अडणवदि सयं दु चदुरसीदिदरे ॥११४॥ गाथाद्वयरचना-घा ४७ । नी । अ१ । नि । नि । ति २। जा ४ । सं५ । सं ५। व४ । भेदे २० । उ । अस १ । था १० । भेदबन्धे ९८ । अभेदबन्धे ८२ । भेदोदये १०० । अभेदोदये ८४ । घातीनि सर्वाण्यप्रशस्तान्येवेति तानि सप्तचत्वारिंशत् ४७। कानि तानि ? ज्ञानावरण ५ दर्शनावरण २ मोहनीय २८ अन्तराय ५ एवं सप्त चत्वारिंशत् ४७ घातीनि । नीचैर्गोत्रं १ असातावेदनीयं १ नरकायुष्यं १ नरकगतिनरकगत्यानुपूर्विद्विकं २ तिर्यग्गति-तिर्यग्गत्यानुपूर्विंद्विकं २ एक-द्वि-त्रि-चतुरिन्द्रियजातयः ४ चतस्रः न्यग्रोधपरिमण्डल १ वाल्मीकसंस्थान २ कुब्जकसंस्थान ३ वामनसंस्थानानि च ५ इति पञ्च संस्थानानि वज्रनाराच १ नाराच २ अर्धनाराच ३ कीलिका ४ असृपाटिका ५ इति पञ्च संहननानि, अशुभवर्ण-गन्ध-रस-स्पर्शाश्चत्वारः ४ उपधातः १ अप्रशस्तविहायोगतिः १ स्थावर १ सूक्ष्मा २ पर्याप्त ३ साधारणा ४ स्थिरा ५ शुभ ६ दुर्भग ७ दुःस्वरा ८ नादेया ९ यशःकीर्तयः १० इति स्थावरदशकम् १० । इत्येताः अप्रशस्ताः बन्धोदयौ प्रति क्रमेण भेदविवक्षायां अष्टनवतिः ६८ शतं १०० च भवन्ति । अभेदविवक्षायां यशीति ८२ श्चतुरशीति ८४ श्च भवन्ति ॥११३-५१४॥ कषायकार्यमाह पढमादिया कसाया सम्मत्तं देस-सयलचारिशं । जहखादं घादंति य गुणणामा होंति सेसावि ॥११॥ अनन्तानुबन्धिकषायाः सम्यक्त्वं नन्ति, अप्रत्याख्यानकषायाः देशचारित्रं नन्ति, प्रत्याख्यानकषायाः सकलचारित्रं महाव्रतं नन्ति, संज्वलनाः यथाख्यातचारित्रं नन्ति, तेन गुणनामानो भवन्ति । अनन्तसंसार अब अप्रशस्त (पापरूप) कर्मप्रकृतियोंकी संख्या गिनाते हैं चारों घातिया कर्मोंकी सैंतालीस प्रकृतियाँ, नीचगोत्र, असातावेदनीय, नरकायु, नरकगति, नरकगत्यानुपूर्वी, तिर्यग्गति, तिर्यग्गत्यानुपूर्वी, एकेन्द्रियादि चार जाति, समचतुरस्रसंस्थान, वज्रऋषभनाराचसंहननके सिवाय शेष पाँच संहनन, अशुभवर्ण, गन्ध, रस, स्पर्श, ये चार मूलभेद अथवा भेद-विवक्षामें बीस भेद, उपघात, अप्रशस्तविहायोगति और स्थावर आदि दश ये सब अप्रशस्त प्रकृतियाँ हैं। ये भेद-विवक्षासे बन्धरूप अट्ठानबे हैं और उदयकी अपेक्षा सौ प्रकृतियाँ पापरूप जानना चाहिए। तथा अभेदविवक्षासे बन्ध-योग्य बियासी और उदयरूप चौरासी पाप प्रकृतियाँ जानना चाहिए ।।११३-११४॥ . अब अनन्तानुबन्धी श्रादि चारों कषायोंके कार्य बतलाते हैं पहली अनन्तानुबन्धी कषाय सम्यक्त्वको, दूसरी अप्रत्याख्यानावरणकपाय देशचारित्रको, तीसरी प्रत्याख्यानावरणकषाय सकलचारित्रको और चौथी संज्वलनकषाय यथाख्यात चारित्रको घातती है । अतएव ये यथार्थ गुणनामवाली हैं अर्थात् जैसे इनके नाम हैं वैसे ही इनके गुण हैं। इनके अतिरिक्त शेष प्रकृतियाँ भी अपने नामके अनुसार अर्थवाली हैं ॥११।। १. गो० क०४३.४४ । २. गो० क० ४५ । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004239
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorHiralal Shastri
PublisherBharatiya Gyanpith
Publication Year1964
Total Pages198
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy