SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ प्रकृतिसमुत्कीर्त्तन पंच व दोणि अट्ठावीसं चउरो कमेण तेणवदी | दोणि य पंच य भणिया एदाओ सत्तपयडीओ' ॥ १०८ ॥ ५|९|२|२८|४|१३|२/५ = १४८ । ज्ञानावरणस्य पञ्च प्रकृतयः ५ दर्शनावरणस्य नव प्रकृतयः ९ वेदनीयस्य द्वे प्रकृती २ मोहनीयस्य अष्टाविंशतिः प्रकृतयः २८ आयुषश्चतस्रः प्रकृतयः ४ नाम्नः त्रिनवतिः प्रकृतयः ६३ गोत्रस्य द्वे प्रकृती २ अन्तरायस्य पञ्च प्रकृतयः ५ इत्येताः एकत्रीकृताः अष्टचत्वारिंशच्छतं १४८ सवयोग्य प्रकृतयः क्रमेण सर्वज्ञैर्भणिताः ॥ १०८॥ घातिकर्माणि [ द्विविधानि - ] सर्वघातीनि देशवातीनि च । तत्र सर्वघातिप्रकृतीराह केवलणाणावरणं दंसणछकं कसायवारसयं । मिच्छं च सव्ववादी सम्मामिच्छं अबंधहि ॥ १०६॥ के १ दं ६ | क १२ । मि १ । सम्मा० १ एताः २१ सर्वघातयः । केवलज्ञानावरणं १, केवलदर्शनावरणं १ निद्रा २ निद्रानिद्रा ३ प्रचला ४ प्रचलाप्रचला ५ स्त्यानगुद्धिः ६ इति दर्शनपट्कं ६, अनन्तानुबन्ध्य प्रध्याख्यानप्रत्याख्यान क्रोधमानमायालोभा इति कषायद्वादशकं १२ मिथ्यात्वप्रकृतिः १ इति विंशतिः सर्वघातीनि भवन्ति । सम्यग्मिथ्यात्वं तु बन्धप्रकृतिर्न भवति । किन्तु तस्य सम्यग्मिथ्यात्वस्य उदय सत्त्वयोरेव जात्यन्तरसर्वघातित्वं भवति ॥ १०९ ॥ देशघातीन्याह सत्वप्रकृतीराह णाणावरणचउक्कं तिदंसणं सम्मगं च संजलणं । raणोकसाय विग्धं छवीसा देसघादीओ ॥ ११० ॥ ज्ञा ४ । दं ३ । स १ । सं ४ । नो ९ । अं ५१ एताः २६ । देशघातिन्यः । मतिश्रुतावधिमन:पर्ययज्ञानावरणानां चतुष्कं ४ चक्षुरचक्षुरवधिदर्शनावरणत्रिकं ३ सम्यक्त्वप्रकृतिः ५३ अब ग्रन्थकार सत्त्वरूप प्रकृतियाँ गिनाते हैं- ज्ञानावरणकी पाँच, दर्शनावरणकी नौ, वेदनीयकी दो, मोहनीयकी अट्ठाईस, आयुकर्मकी चार, नामकर्मकी तेरानवे, गोत्रकर्म की दो और अन्तरायकी पाँच ये सत्व प्रकृतियाँ कही गयी हैं ॥ १०८ ॥ भावार्थ-आठ कर्मोंकी सभी उत्तर प्रकृतियाँ सत्त्वयोग्य मानी गयी हैं जिनकी संख्या (५+६+२+२८+४+१३+२+५= १४८ ) एक सौ अड़तालीस है । पहले जो घातकर्म बतला श्राये हैं उनके सर्वघाती और देशघातीकी अपेक्षा दो भेद होते हैं उनमें से सर्वघाती प्रकृतियोंको गिनाते हैं केवलज्ञानावरण, केवलदर्शनावरण और पाँच निद्रा, इस प्रकार दर्शनावरणकी ६ प्रकृतियाँ; बारह कषाय अर्थात् अनन्तानुबन्धी अप्रत्याख्यानावरण और प्रत्याख्यानावरण क्रोध मान माया लोभ और मिथ्यात्व मोहनीय ये बीस प्रकृतियाँ सर्वघाती हैं । सम्यग्मिध्यात्व प्रकृति भी बन्धरहित अवस्था में अर्थात् उदय और सत्त्व अवस्था में सर्वघाती है || १०६ || Jain Education International. १. गो० क० ३८ । २. पञ्चसं० ४, ४८३ गो० क० ३९ । ३. पञ्चसं ० ४, ४८४, गो० क० ४० । 1. ब बन्धविवक्षायाम् | For Personal & Private Use Only www.jainelibrary.org
SR No.004239
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorHiralal Shastri
PublisherBharatiya Gyanpith
Publication Year1964
Total Pages198
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy