SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ प्रकृतिसमुत्कीर्तन कीर्ति १० निर्माण ११ तीर्थकरनामेति १२ द्वादशप्रकृतयः सद्वादशकमिति संज्ञा परमागर्म भण्यते । एतासां द्वादशप्रकृतीनां व्युत्पत्तिपूर्वकनामान्याह-यदुदयाद् द्वीन्द्रियादिषु जन्म तत् वसनाम । यदुदयादन्यबाधाकरं शरीरं भवति तद् बादरनाम २। यदुदयादाहारादिपर्याप्तिनिवृत्तिस्तत्पर्याप्तिनाम ३। तत् षडिवधम्-आहारशरीरेन्द्रियोच्छ्वासनिःश्वासभाषामनासम्बन्धेन पोढा भवतीत्यर्थः । तत्र आहारवर्गणाऽऽयातपुद्गलस्कन्धानां खलरसभागरूपेण परिणमने आत्मनः शक्तिनिष्पत्तिराहारपर्याप्ति: १। खलभागम. स्थ्यादिकठिनावयवरूपेण रसभागं च रसरुधिरादिदवावयवरूपेण परिणमयितुं जीवस्य शक्तिनिष्पत्तिः शरीरपर्याप्ति : २। स्पर्शनादीन्द्रियाणां योग्यदेशावस्थितस्वस्वविषयग्रहणे जीवस्य शक्तिनिष्पत्तिः इन्द्रिय. पर्याप्तिः ३। आहारवर्गणाऽऽयातपुद्गलस्कन्धान उच्छवासनिःश्वासरूपेण परिणमयितुं जीवस्य शक्तिनिष्पत्तिरुच्छ वासनिःश्वासपर्याप्तिः ४। भाषावर्गणाऽऽयातपुदगलस्कन्धान् सत्यादिचतुर्विधवाक्स्वरूपेण परिणमयितुं जीवशक्तिनिष्पत्तिः भाषापर्याप्तिः ॥ दृष्ट-श्रुतानुमितार्थानां गुण-दोषविचारणादिरूपभावमनःपरिणमने मनोवर्गणाऽऽयातपुद्गलस्कन्धान् द्रव्यमनोरूपपरिणामेन परिणमयितुं जीवस्य शक्तिनिष्पत्तिर्मनःपर्याप्तिः ६। षट् मिलिता एका पर्याप्तिप्रकृतिः। शरीरनामकर्मोदयान्निर्वय॑मानशरीरमेकात्मोपभोगकारणं यतो भवति, तत्प्रत्येकशरीरनाम ४। यस्योदयाद रसादिधातूपधातूनां स्वस्वस्थाने स्थिरभावनिर्वर्तनं भवति तस्थिरनाम शतदुक्तञ्च रसादत ततो मांस मांसान्मेदः प्रवर्तते । 'मेदतोऽस्थि ततो मज्जं मजाच्छकं ततः प्रजाः ॥१४॥ वातः पित्तं तथा श्लेष्माशिरास्नायुश्च चर्म च । जठराग्नि रिति प्राः प्रोक्ताः सप्तोपधातवः ॥१५॥ धातु प्रमाण ७ फल दिन ३० इच्छा धातु १ लब्ध दिन ४३ । यदुदयाद्रमणीया मस्तकादिप्रशस्तावयवा भवन्ति, तच्छुभनाम ६। यदुदयादन्यप्रीतिप्रभवस्तसुभगनाम । यस्मानिमित्ताजोवस्य मनोज्ञस्वरनिर्वर्तन भवति तत्सुस्वरनाम ८ प्रभोपेतशरीरकारणमादेयनाम ९। पुण्यगुणख्यापनकारणं यश.क्रीर्तिनाम १०। यन्निभित्तापरिनिष्पत्तिस्तन्निर्माणनाम । तद्विविधम् - स्थान निर्माणं प्रमाण निर्माणं चेति । तत्र जातिनामोदयापेक्षं चक्षुरादीनां स्थानं प्रमाणं च निवर्तयति, निर्मीयतेऽनेनेति वा निर्माणम् ११। आर्हन्त्यकारणं तीर्थकरत्वं नाम १२॥ इति त्रसद्वादशकं भवति । पिण्डप्रकृतयः ३०। अपिण्डप्रकृतयः ८३ ॥१६॥ विशेषार्थ-जिस कर्मके उदयसे द्वीन्द्रियादि विकलेन्द्रिय या सकलेन्द्रिय जीवोंमें जन्म हो उसे त्रस नामकर्म कहते हैं । जिस कर्मके उदयसे अन्य जीवोंको आघात करनेवाला शरीर हो, उसे बादर नामकर्म कहते हैं। जिस कर्मके उदयसे आहार आदि पयोप्तियोंकी पूर्णता हो उसे पर्याप्त नामकर्म कहते है। पर्याप्तियोंके छह भेद हैं-आहारपर्याप्ति, शरीरपर्याप्ति, इन्द्रियपर्याप्ति, उच्छ्वासपर्याप्ति, भाषांपर्याप्ति और मनःपर्याप्ति । आहारवर्गणाके पुद्गलस्कन्धोंका खल और रसरूपसे परिणत होने की शक्ति पाना, आहारपर्याप्ति है । खल भागको हड्डी आदि कठिन अवयवोंके रूपमें और रस भागको रक्त आदिके रूपमें परिणमनकी शक्ति पाना शरीरपर्याप्ति है । आहारवर्गणाके पुद्गलस्कन्धोंका इन्द्रियों के आकार परिणमन नेकी शक्ति पाना इन्दियपर्याप्ति है। आहारवर्गणाके पुदगलोंको श्वास-उच्छवासके रूपमें परिणमनकी शक्ति पाना श्वासोच्छ्वासपर्याप्ति है। भापावर्गणाके पुद्गलस्कन्धोंको वचन रूपसे परिणमनको शक्ति पाना भाषापर्याप्ति है। मनोवर्गणाके पुद्गलस्कन्धोंका विचार करनेवाले मनके रूपसे परिणमनकी शक्ति पाना मनःपर्याप्ति है । इनमें से एकेन्द्रिय जीवोंके ४, विकलेन्द्रियोंके ५, और संज्ञी जीवोंके ६ पर्याप्तियाँ होती हैं। जिस कर्मके उदयसे एक शरीरका 1.ब सिद्धान्ते । 2. ब लोकाः जनाः। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004239
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorHiralal Shastri
PublisherBharatiya Gyanpith
Publication Year1964
Total Pages198
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy