SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ प्रकृतिसमुत्कीर्तव नरामरगतिषु जीवमुत्पादयति । यद्यथा-शिलास्तम्भसमानोत्कृष्टशक्तियुक्तानन्तानुबन्धिमानकषायः जीवं नारकगतावुत्पादयति १। अस्थिसमानानु कृष्टशक्तियुक्ताप्रत्याख्यानावरणमानकषायो जीवं तिर्यग्गत्यामुपादयति २। काष्टसमानाजघन्यशक्तिसहितप्रत्याख्यानावरणमानकषायो जीवं मनुष्यगतावुत्पादयति ३ । वेत्रसमानजघन्यशक्तियुक्तसंज्वलनमानकषायो जीवं देवगतावुत्पादयति । यथा चिरतरादिकालविना शैलास्थिकाष्ठवेत्राः नामयितुं न शक्यन्ते, तथा उत्कृष्टादिशक्तियुक्तमानपरिणतो जीवोऽपि तथाविधकाविना मानं परिहृत्य विनयरूपनमनं कर्तुं न शक्रोतीति सादृश्यसम्भवोऽत्र ज्ञातव्यः । तत्तच्छक्तियुक्तमानकषायपरिणतो जीवस्तत्तद्गत्युत्पत्तिहेतुतत्तदायुर्गत्यानुपूर्वीनामादिकर्म बनातीति तात्पर्यम् ॥५८॥ वेणुवमूलोरब्भयसिंगे गोमुत्तए य खोरुप्पे । सरिसी माया णारयतिरियणरामरगईसु खिवदि जियं ॥५६।। वेणूपमूलोरभ्रकशृङ्गगोमूत्रक्षुरप्रसदृशोत्कृष्टादिशक्तियुक्ता माया वञ्चना यथाक्रमं नारकतिर्यनरामरगतिषु जीवं निक्षिपति । तद्यथा-वेणूपमूलं वंशमूलग्रन्थिः, तेन समानोत्कृष्टशक्तियुक्तानन्तानुबन्धिमायाकषायः जीवं नरकगतौ निक्षिपति १ । उरभ्रको मेषः, तच्छगसदृशानुत्कृष्टशक्तियुक्ताप्रत्याख्यानावरणमायाकषायः जीवं तिर्यग्गतौ प्रक्षिपति २। गोमूत्रसमानाजघन्यशक्तियुक्तप्रत्याख्यानावरणमायाकषायः आत्मानं मनुष्यगतो निक्षिपति ३ । क्षुरप्रसमानजघन्यशक्तियुक्तसंज्वलनमायाकषायः जीवं देवगतौ निक्षिपति ४ । यथा वेणूपमूलादयश्चिस्तरादिकालं विना स्वस्ववक्रतां परिहृत्य ऋजुत्वं न प्राप्नोति, तथा जीवोऽप्यत्कृष्टादिशक्तियुक्तमायाकषायपरिणतस्तथाविधकाविना स्वस्ववक्रतां परिहृत्य ऋजुपरिणामो न स्यात् [ इति ] सादृश्यं युक्तम् । तत्तदुत्कृष्टादिशक्तियुक्तमायाकषायपरिणतजीवस्तत्तद्गतिक्षेपकारणं तत्तदायुर्गत्यानुपूर्यादि कर्म बनातीत्यर्थः ।५९॥ किमिराय-चक्क-तणुमल-हरिदराएण सरिसओ लोहो। णारयतिरिक्खमाणुसदेवेसुप्पायओ कमसो ॥६०॥ कृमिराम-चक्रमल-तनुमल-हरिद्वारागबन्धसमानोत्कृष्टादिशक्तियुक्तो लोभकषायो विषयाभिलाषरूपः क्रमशो यथासङ्ख्यं नारकतिर्यमनुष्यदेवगतिषु जीवमुत्वादयति । तद्यथा-कृमिरागेण कम्बलादिरञ्जनेन समानोत्कृष्टशक्तियुक्तानन्तानुबन्धिलोभकषायो जीवं नारकगतावुत्पादयति । चक्रमलो रथाङ्गमलस्तेन समानानुत्कृष्टशक्तियुक्ताप्रत्याख्यानावरणलोभकषायः जीवं तिर्यग्गत्यामुत्पादयति २। तनुमल: शरीरमलः चारों प्रकारकी मायाकषायके उपमान और फल अनन्तानुबन्धी माया बाँसकी जड़के समान, अप्रत्याख्यानावरण माया मेंढ़ेके सीगके समान, प्रत्याख्यानावरण माया गोमूत्रके समान और संज्वलन माया खुरपाके समान कुटिल परिणामवाली कही गयी है। ये चारों प्रकारकी माया क्रमशः जीवको नरक, तिथंच, मनुष्य और देवगतिमें ले जाती हैं ॥५६॥ चारों प्रकारकी लोभ कषायके उपमान और फल अनन्तानुबन्धी लोभ कृमिरागके समान, अप्रत्याख्यानावरण लोभ चक्रमल (ओंगन) के समान, प्रत्याख्यानावरण लोभ शरीरके मलके समान और संज्वलन लोभ हल्दीके रंगके समान सचिक्कण परिणामवाला कहा गया है । ये चारों प्रकार के लोभ क्रमशः नरक, तिर्यंच, मनुष्य और देवगति के उत्पादक होते हैं ॥६०॥ १. गो० जी० २८५ । २. गो. जी. २८६ । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004239
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorHiralal Shastri
PublisherBharatiya Gyanpith
Publication Year1964
Total Pages198
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy