SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ ३० कर्मप्रकृति aracterखाणं चक्खाणं तहेव संजलणं । कोहो माणो माया लोहो सोलस कसायेदे ॥ ५६ ॥ अनन्तानुबन्धिनः क्रोधमानमायालोमाश्चत्वारः ४ । अथाप्रत्याख्यानावरणाः क्रोधमानमायालोमाश्चत्वारः ४ । प्रत्याख्यानावरणाः क्रोधमानमायालो भाश्चत्वारः ४ । तथैव संज्वलनाः क्रोधमान मायालो भाश्चत्वारः ४ । इत्येते एकत्रीकृताः षोडश कषाया भवन्ति ॥ ५६ ॥ सिल-पुढ विभेद - धूली - जलराइसमाणओ हवे कोहो । णारयतिरियणरामरगईसु उपायओ कमसो ॥ ५७ ॥ शिलाभेद-पृथ्वीभेद-धूलिरेखाजल रेखासमानः उत्कृष्टानुत्कृष्टा जघन्यजघन्यशक्तिविशिष्टः क्रोधकषायः । स नारकतिर्यङ्गन रामरगतिषु क्रमशो यथाक्रममुत्पादको भवति जीवस्य । तद्यथा - शिलाभेदसदृशोत्कृष्टशक्तिविशिष्टानन्तानुबन्धिक्रोधकषायः जीवं नरकगत्यामुत्पादयति १ । पृथ्वीभेदसमानानुत्कृष्टशक्तिको प्रत्याख्यानावरणक्रोधकषायः तिर्यग्गतौ जीवमुत्पादयति २ । धूलिरे खातुल्याजघन्यशक्तियुक्तः प्रत्याख्यानावरणक्रोधो जीवं मनुष्यगत्यामुत्पादयति ३ । जलरेखासदृशजघन्यशक्तिष्टत्संज्वलनक्रोधो जीवं देवगतौ नयति ४ । तत्तच्छक्तियुक्तक्रोधकषाय परिणतजीवस्तद्गव्युत्पत्तिकारणतत्तदायुर्गत्यानुपूर्व्यादिप्रकृतीः बनातीत्यर्थः । अत्र राजिशब्दो रेखार्थवाची । यथा शिलाभेदादीनां श्विरतर- चिर- शीघ्र - शीघ्रतर कालैर्विनाऽनुसन्धानं न घटते, तथा उत्कृष्टादिशक्तियुक्तक्रोधपरिणतो जीवस्तथाविधकालैर्विना क्षमालक्षणसन्धानयोग्यो न भवेत् इत्युपमानोपमेययोः सादृश्यं सम्भवतीति तात्पर्यार्थः ॥ ५७ ॥ सिल-अडि-कट्ट - चेत् णिय भेएणणुहरंतओ माणो । णारयतिरियणरामरगईसु उप्पायओ कमसो || ५८ || शैलास्थिकाष्टवेत्रसमानस्वोत्कृष्टादिशक्तिभेदैरनुहरन् ' उपमीयमानः मानकषायः क्रमशो नारकतिर्यङ कंषाय वेदनीयके भेद कषाय वेदनीयके सोलह भेद इस प्रकार हैं- अनन्तानुबन्धी क्रोध मान माया लोभ, अप्रत्याख्यानावरण क्रोध मान माया लोभ, प्रत्याख्यानावरण क्रोध मान माया लोभ और संज्वलन क्रोध मान माया लोभ ||५६ || चारों प्रकारकी क्रोधकषायके उपमान और फल - उनमें से अनन्तानुबन्धी क्रोध पत्थरकी रेखाके समान, अप्रत्याख्यानावरण क्रोध पृथ्वीकी रेखाके समान, प्रत्याख्यानावरणक्रोध धूलिकी रेखाके समान और संज्वलन क्रोध जलकी रेखा के समान परिणामवाला कहा गया है। ये चारों प्रकार के क्रोध क्रमशः नरक, तिर्यंच, मनुष्य और देवगति में उत्पन्न करनेवाले हैं ||२७|| Jain Education International. चारों प्रकारकी मानकषायके उपमान और फल - अनन्तानुबन्धीमान पत्थर के समान, अप्रत्याख्यानावरण मान हड्डीके समान, प्रत्याख्यानावरण मान काठके समान और संज्वलन मान बेंत के समान कठोर परिणामवाला कहा गया है । ये चारों प्रकार के मान क्रमशः नरक, तिर्यंच, मनुष्य और देवगति में उत्पन्न करने - वाले हैं ||२८|| १. गो० जो० २८३ । २. तब सेलट्ठि । ३. गो० जो० २८४ । 1. ब तुल्यो भवन् । For Personal & Private Use Only www.jainelibrary.org
SR No.004239
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorHiralal Shastri
PublisherBharatiya Gyanpith
Publication Year1964
Total Pages198
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy