SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृति सप्तभङ्गानां नामानि दर्शयन्नाह सिय अस्थि पत्थि उभयं अव्वत्तव्वं पुणो वि तत्तिदयं । दव्वं खु सत्तभंगं आदेसवसेण संभवदि ॥१६॥ खु स्फुटं द्रव्यं सप्तमङ्गं सम्भवति । केन? आदेशवशेन पूर्वसूरिकथनवशेन । ते सप्त भङ्गाः के ? इति चेदुच्यन्ते-'सिय अस्थि' इत्यादि । साच्छब्दः प्रत्येकमभिसम्बध्यते--1 स्यादस्ति १ स्यान्नास्ति २ स्यादस्तिनास्ति ३ स्यादवक्तव्यम् । पुनरपि तृतीयं सदस्य वक्तव्यम् ५ स्यान्नास्त्यवक्तव्यम् ६ स्यादस्तिनास्त्यवक्तव्यम् ७ । तद्यथा एकस्मिन्नविरोधेन प्रमाणनयवाक्यतः । सदादिकल्पना या च सप्तमङ्गीति सा मता ॥ ३ ॥ ' स्यादस्ति-स्यात्कञ्चित् विवक्षितप्रकारेण स्वगव्यादिचतुष्टयापेक्षया द्रव्यमस्तीत्यर्थः १ । [ स्यानास्ति-स्यात्कथञ्चित् विवक्षितप्रकारेण परद्रव्यादिचतुष्टयापेक्षया द्रव्यं नास्तीत्यर्थः २ ] स्यादस्तिनास्ति–स्यात् कथञ्चित् विवक्षितप्रकारेण क्रमेण स्वपरदन्यादिचतुष्टयापेक्षया द्रव्यमस्तिनास्तीत्यर्थः ३ । स्यादवक्तव्यम्-स्यात् कञ्चित् विवक्षितप्रकारेण युगपदक्कुमशक्यत्वात् 'क्रमप्रवत्तिनी मारती' ति वचनात् युगपत् स्वपरद्रव्यादिचतुष्टयापेक्षया द्रव्यमवक्तव्यमित्यर्थः ४। स्यादस्त्यवतन्यम् -स्यात् कञ्चत् अब सात भंग कैसे संभव हैं, इस बातको बतलाते हैं वस्तु स्यात् अस्तिरूप है, स्यात् नास्तिरूप है, स्यात् उभयरूप है और स्यात् अवक्तव्यरूप है । पुनः स्यात् अस्ति अवक्तव्यरूप है, स्यात् नास्ति अवक्तव्यरूप है और स्यात् अस्ति-नास्ति अवक्तव्यरूप है । इस प्रकार प्रत्येक द्रव्यके प्रति उपर्युक्त सात भंग आदेश अर्थात् विवक्षाके वशसे संभव हैं ।।१६।। ' विशेषार्थ-स्यात् शब्द, कथंचित् विवक्षाविशेषका वाचक है। प्रत्येक पदार्थ अपने द्रव्य, क्षेत्र, काल और भावकी अपेक्षा अपना स्वतन्त्र अस्तित्व रखता है, इसलिए वह स्यात् अस्तिरूप कहा जाता है । किन्तु वही पदार्थ अन्य द्रव्य, क्षेत्र, काल और भावकी अपेक्षा नहीं पाया जाता है, इसलिए वह स्यात् नास्तिरूप कहलाता है। अर्थात् प्रत्येक पदार्थ द्रव्यकी अपेक्षा अस्तिरूप है और पर्यायकी अपेक्षा नास्तिरूप है। जब पदार्थके इन अस्ति-नास्ति रूपोंकी क्रमशः कथन करनेकी विवक्षा होती है तब वह स्यात् उभयरूप कहलाता है और जब इन दोनों ही धर्मोके एक साथ कथन करनेकी विवक्षा होती है, तब वह स्यात् अवक्तव्यरूप सिद्ध होता है, इसका कारण यह है कि किसी भी वस्तुके परस्पर विरोधो दो धर्मोंका एक १. पंचास्तिका०१४ । 1.ब प्रती इतोऽग्रे टीकापाठो भिन्नप्रकारः । तद्यथा-स्यात् कथञ्चित् स्वद्रव्यादिचतुष्टयापेक्षया द्रव्यमस्ति ।। स्यात् कथञ्चित् परद्रव्यादिचतुष्टयापेक्षया दव्यं नास्ति २। स्यात् कथञ्चित् स्व-परद्रव्यादिचतुष्टयापेक्षया द्रव्यमस्तिनास्ति ३ । स्यात् कथञ्चित् युगपत्स्वपरद्रव्यादिचतुष्टयापेक्षया वक्तुमशक्यत्वा. वन्यमवक्तव्यम् ४ । स्थात् कथञ्चित् स्वद्रव्यादिचतुष्टयापेक्षया युगपत् स्वपरद्रव्यादिचतुष्टयापेक्षया च वक्तुमशक्यत्वादद्रव्यमस्त्यवक्तव्यम् ५ । स्यात् कथञ्चित् परद्रव्यादिचतुष्टयापेक्षया युगपत् स्वपरद्रव्यादिचतुष्टयापेक्षया च वक्रमशक्यत्वाद् द्रव्यं नास्त्यवक्तव्यम् ६ । स्यात् कथञ्चिस्वपरद्रव्यादिचतुष्टयापेक्षया युगपत् स्वपरद्रव्यादिचतुष्टयापेक्षया च वक्तुमशक्यत्वाद् द्रव्यमस्तिनास्त्यवक्तव्यम् ७ । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004239
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorHiralal Shastri
PublisherBharatiya Gyanpith
Publication Year1964
Total Pages198
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy