SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ कर्म प्रकृतिः गा० ७५-७६ - द्विविधं विहायो नाम -- प्रशस्तगमनं अप्रशस्तगमनमिति नियमानिश्चयात् । वज्रर्षमनाराचसंहननं वज्रनाराचसंहननं नाराचसंहननं तथा अर्धनाराचसंहननं कीलकसंहननं असम्प्राप्त सृपाटिकासंहननमिति संहननं षड्विधं श्रनादिनिधनाऽऽर्षे मणितम् ॥७५-९६ ॥ गा० ७७ – यस्य कर्मण उदये वज्रमयं अस्थि ऋषभं नाराचं तत् संहननं मणितं वज्रर्षभनाराचं नामेति ॥७७॥ गा० ७८ - स्योदये वज्रमयं अस्थि, नाराचं सामान्यं एव, तत्संहननं नाम्ना वज्रनाराचमिति ॥ ७८ ॥ गा० ७६ – यस्योदये वज्रमयाः हड्डाः वज्ररहितं नारांचं ऋषभश्च तत् नाराचशरीरसंहननं भणितव्यम् ॥७९॥ गा० ८०-त्रज्रविशेषणरहितानि अस्थीनि अर्धनाराचं च यस्योदये [ भवन्ति ] तत् भणितं नाम्ना अर्धनाराचम् ||८०|| गा० ८१ - यस्य कर्मण उदये वज्ररहितहड्डाः कीलिता इव दृढबन्धनाः भवन्ति, स्फुटं तत् कीलकनामसंहननम् ॥८१॥ गा० ८२ - यस्य कर्मण उदये अन्योन्यासम्प्राप्तहडसन्धयः नरशिराबद्धाः भवन्ति तत् स्फुटं सम्प्राप्ता पाटिक संहननं भवेत् ॥८२॥ गा० ८३ - अस्त्रपाटिकेन गम्यते श्रादितश्चतुः कल्पयुगलान्तम् । ततः परं द्वियुगले द्वियुगले कीलकनाराचार्धनाराचान्ताः [ गच्छन्ति ] ||८३ || गा० ८४ - प्रवेयकानुदिशानुत्तरविमानवासिषु यान्ति ते नियमात् त्रिद्वि कैकसंहननाः नाराचादिकाः क्रमशः || ८४ ॥ ९२ : तेषां स्वर्गादिगमन रचनेयम् - Jain Education International · नाम कल्पसंख्या संह० पु० पु० स्त्रो० पु० स्त्री० पु० स्त्री० पु० स्त्री० पु स्त्री० पु० स्त्री० पु० स्रा० स्त्री० ५० २ २ 5 w o अनुदि० सह० ६ 8 ०६ 6 गा० ८५ - संज्ञी पट्संहननयुक्तः व्रजति गच्छति मेघान्तम् । ततः परं चापि असृपाटिकारहिताः पञ्च पञ्च चतुरेकसंहननाः व्रजन्ति ॥ ८५ ॥ गा० ८६ - धर्मा वंशा मेघा अञ्जना श्ररिष्टा तथैव ज्ञातव्या षष्टी मघवी पृथिवी सप्तमी माघवी नाम ||८६|| एतासु गमनरचनेयम्— ५ ५ द ६ R ५ अदि० ५ धमा वशा अंज० मघा मघ० माघ० ६ 1 For Personal & Private Use Only www.jainelibrary.org
SR No.004239
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorHiralal Shastri
PublisherBharatiya Gyanpith
Publication Year1964
Total Pages198
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy