________________
कर्म प्रकृतिः
गा० ७५-७६ - द्विविधं विहायो नाम -- प्रशस्तगमनं अप्रशस्तगमनमिति नियमानिश्चयात् । वज्रर्षमनाराचसंहननं वज्रनाराचसंहननं नाराचसंहननं तथा अर्धनाराचसंहननं कीलकसंहननं असम्प्राप्त सृपाटिकासंहननमिति संहननं षड्विधं श्रनादिनिधनाऽऽर्षे मणितम् ॥७५-९६ ॥
गा० ७७ – यस्य कर्मण उदये वज्रमयं अस्थि ऋषभं नाराचं तत् संहननं मणितं वज्रर्षभनाराचं नामेति ॥७७॥
गा० ७८ - स्योदये वज्रमयं अस्थि, नाराचं सामान्यं एव, तत्संहननं नाम्ना वज्रनाराचमिति ॥ ७८ ॥ गा० ७६ – यस्योदये वज्रमयाः हड्डाः वज्ररहितं नारांचं ऋषभश्च तत् नाराचशरीरसंहननं भणितव्यम् ॥७९॥
गा० ८०-त्रज्रविशेषणरहितानि अस्थीनि अर्धनाराचं च यस्योदये [ भवन्ति ] तत् भणितं नाम्ना अर्धनाराचम् ||८०||
गा० ८१ - यस्य कर्मण उदये वज्ररहितहड्डाः कीलिता इव दृढबन्धनाः भवन्ति, स्फुटं तत् कीलकनामसंहननम् ॥८१॥
गा० ८२ - यस्य कर्मण उदये अन्योन्यासम्प्राप्तहडसन्धयः नरशिराबद्धाः भवन्ति तत् स्फुटं सम्प्राप्ता पाटिक संहननं भवेत् ॥८२॥
गा० ८३ - अस्त्रपाटिकेन गम्यते श्रादितश्चतुः कल्पयुगलान्तम् । ततः परं द्वियुगले द्वियुगले कीलकनाराचार्धनाराचान्ताः [ गच्छन्ति ] ||८३ ||
गा० ८४ - प्रवेयकानुदिशानुत्तरविमानवासिषु यान्ति ते नियमात् त्रिद्वि कैकसंहननाः नाराचादिकाः
क्रमशः || ८४ ॥
९२
:
तेषां स्वर्गादिगमन रचनेयम् -
Jain Education International
·
नाम कल्पसंख्या संह०
पु०
पु०
स्त्रो० पु०
स्त्री० पु०
स्त्री० पु०
स्त्री० पु
स्त्री० पु०
स्त्री० पु०
स्रा०
स्त्री० ५०
२
२
5 w o
अनुदि०
सह०
६
8
०६
6
गा० ८५ - संज्ञी पट्संहननयुक्तः व्रजति गच्छति मेघान्तम् । ततः परं चापि असृपाटिकारहिताः पञ्च पञ्च चतुरेकसंहननाः व्रजन्ति ॥ ८५ ॥
गा० ८६ - धर्मा वंशा मेघा अञ्जना श्ररिष्टा तथैव ज्ञातव्या षष्टी मघवी पृथिवी सप्तमी माघवी नाम ||८६||
एतासु गमनरचनेयम्—
५
५
द
६
R
५
अदि० ५
धमा
वशा
अंज०
मघा
मघ०
माघ०
६
1
For Personal & Private Use Only
www.jainelibrary.org