SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ प्रकृतिसमुत्कीर्त्तनम् ९१ गा० ६३ - छादयति स्वं आत्मानं दोषैः नियतो निश्चयात् छादयति परं अन्यं अपि दोषेण । छादनशोला यस्मात् तस्मात् सा वर्णिता कथिता स्त्री । श्रोणिमार्दव-भीरुत्व-मुग्धत्व-क्लीवता-स्तनाः । पुंस्कामेन समं सप्त लिङ्गानि स्त्रीनिवेदने ॥ १ ॥ ॥६३॥ गा० ६४ – पुरुगुण- पुरुभोगान् शेते स्वामित्वेन प्रवर्तते, लोके पुरुः श्रेष्ठः गुणी यस्मिन् तत् ईदृशं कर्म करोति, पुरुः उत्तमः, उत्तमे परमेष्ठिपदे शेते तिष्ठतीति पुरूत्तमः वा पुरुषोत्तमः यस्मात् तस्मात् स वर्णितः पुरुषः । खरत्व-मेहन-स्तब्ध-शौण्डीर्य - श्मश्रु- धृष्टताः । स्त्रीकामेन समं सप्त लिङ्गानि नरवेदने || ६४ || गा० ६५ – नैव स्त्री, नैव पुमान्, नपुंसकः, उभयलिङ्गव्यतिरिक्तः रहितः इष्टाग्निसमानः वेदनागुरुः कलुषचित्तः । यानि स्त्री-पुरुषलिङ्गानि पूर्वोक्तानि चतुर्दश । सूक्तानि तानि मिश्राणि षण्ढभावनिवेदने || ३ || ।।६५।। गा० ६६ - नारक - तिर्यङ-नरामरलक्षणं आयुः कर्म चतुर्विधं भवेत् । नामकर्म द्वाचत्वारिंशत्प्रमं पिण्डापिण्डभेदेन ॥ ६६ ॥ गा० ६७ -- नारक - तिर्यङ - मनुष्य - देवगति इति गतिनामपिण्डप्रकृतिश्चतुर्धा वर्तते । एकेन्द्रियद्वन्द्रिय-त्रीन्द्रिय- चतुरिन्द्रिय-पञ्चेन्द्रियभेदेन जातिनामपिण्डप्रकृतिः पञ्चप्रकारा ॥ ६७ ॥ गा० ६८ - औदारिक वैक्रियिकाऽऽहारक- तैजस-कार्मणभेदेन शरीरनाम पञ्चविधम् [ इति ] तेषां शरीराणां विकल्पान् विजानीहि ॥ ६८ ॥ गा० ६९ - त्रिके औदारिक- वैक्रियिकाऽऽहार के तैज- सकार्मणाभ्यां कृतसंयोगे सति चतस्रः चतस्रः प्रकृतयो भवन्ति । तैजस-कार्मणेन कृतसंयोगे सति द्वे प्रकृती भवतः । कार्मणं कार्मणेन कृतसंयोगे सति एका प्रकृतिर्भवति । एवं शरीरस्य पञ्चदश भेदा भवन्ति । [ तद्यथा - ] औ औ औ का वै वै बैका आ का Jain Education International. औ बै औ बै आ तै तै का आ तै का आ था तै तै का का नामकर्मत्रिनवतिमध्ये पुनरुक्तशरीरपञ्चकं च त्रिना शरीरदशकं मिलितं चेदेतानि [१०३] ॥ ६६ ॥ गा० ७०—पञ्च शरीरबन्धनं नामकर्म - औदारिक बन्धनं वैक्रियिकबन्धनं आहारकबन्धनं तैजसबन्धनं कार्मणबन्धनं इति पञ्चविधं बन्धननामकर्म ॥ ७० ॥ गा० ७१ – पञ्चसंवातनामकर्म - औदारिकसंघातः वैक्रियिकसंघातः श्राहारकसंघातः तैजससंघातः कार्मण संघातः इति पञ्च संघातनामकर्म ॥७१॥ गा० ७२ - समचतुरस्त्रसंस्थानं न्यग्रोधसंस्थानं स्वातिकसंस्थानं कुब्जकसंस्थानं वामन संस्थानं हुण्डकसंस्थानं इति संस्थानं षड्भेदं निर्दिष्टं जिनागमे जानीहि हे शिष्य ॥७२॥ गा० ७३ – औदारिकाङ्गोपाङ्ग वैक्रियिकाङ्गोपाङ्ग श्राहारकाङ्गोपाङ्ग इति भणितं भङ्गोपाङ्गं त्रिविधं परमागमकुशलसाधुभिः ॥ ७३ ॥ गा० ७४ – पादयोर्नालिके २ बाहू २ तथा नितम्बः ५ पृष्ठी ६ उरः ७ शीर्षः मस्तकं ८ अष्टौ अङ्गानि देहे [ भवन्ति । ] शेषाः उपाङ्गानि ॥ ४॥ श्रौ तै का बै तै का श्रातै का For Personal & Private Use Only www.jainelibrary.org
SR No.004239
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorHiralal Shastri
PublisherBharatiya Gyanpith
Publication Year1964
Total Pages198
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy