SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ प्रकृतिसमुत्कीर्तनम् . गा० ८७-मिथ्यात्वापूर्वद्विकादिषु सप्त चतुः-पञ्चस्थानेषु नियमेन प्रथमाविषट्येकगुणस्थानेषु ओघे । [ अयमर्थः- ] मिथ्यात्वादिसप्तगुणस्थानेषु षट्संहननयुक्ताः जीवा यान्ति । चतुर्पु उपशमश्रेणिषु वज्रर्षमनाराच-वज्रनाराच-नाराचसंहननानि यान्ति । पञ्चक्षपकेषु एको वज्रर्षभनाराचसंहनन एवं गच्छति । गुणस्थानेषु रचनेयम् संह.. ___enelean आदेशे [ मार्गणास्थानेषु ] विशेषतो ज्ञेयानि ॥४७॥ गा०८८-विकलचतुष्के द्विन्द्रिये त्रीन्द्रिये चतुरिन्द्रिये असंज्ञि पञ्चेन्द्रिये च षष्ठं संहननं भवति । असंख्यातायुर्युक्तेषु जीवेपु प्रथमं संहननं भवति । [अवसर्पिण्या:] चतुर्थकाले षटसंहननानि भवन्ति । पञ्चमकाले त्रीणि संहननानि भवन्ति । षष्टे काले एक[सृपाटिकं] संहननं भवति ॥८॥ गा०८६-सर्वविदेहेषु तथा विद्याधर म्लेच्छमनुष्य-तिर्यक्षु षट् संहननानि भणितानि । नागेन्द्रपर्वतात्परतः तिर्यक्षु षट् संहनानि सन्ति ॥१०॥ .. गा०६०-अन्तिमत्रिकसंहननानां उदयः पुनः कर्मभूमिस्त्रीणाम् । आदिमत्रिकसंहननानि तत्स्त्रीणां न सन्तीति जिननिर्दिष्टं कथितम् ॥१०॥ गा०६१-पञ्च च वर्णाः-श्वेतं पीतं हरितं रक्तं कृष्णं वर्णमिति । गन्धं द्विविधं लोके सुगन्धदुर्गन्धमिति जानीहि ॥११॥ गा०६२-तिक्तं कटुकं कषायमाम्लं मधुरमिति एतानि पञ्च रसनामानि । मृदु-कोमल-कर्कशगरिष्ठ-लघु-शीतोष्ण-स्निग्ध-रुक्षाः एते अष्टौ स्पर्शाः ।।१२।। . गा०६३-स्पर्शः अष्टविकल्पः । चतस्रः आनुपूर्व्यः अनुक्रमेण जानीहि-नरकगत्यानुपूर्वी तिर्यग्गत्यानुपूर्वी मनुष्यगत्यानुपूर्वी देवगत्यानुपूर्वी चेति ॥१३॥ ___गा०६४-एताः चतुर्दश पिण्डप्रकृतयः वर्णिताः कथिताः संक्षेपेण । अतोऽग्रे अपिण्डप्रकृतयः अष्टाविंशतिं वर्णयिष्यामि कथयिष्यामि ।।१४।। गा०६५-अगुरुलघुकं उपघातं परघातं पुनः जानीहि उच्छ्वासं आतपं उद्योतं षट प्रकृतयः अगुरुषटकमिति ।।९५।। गा०६६-मूलोष्णप्रभः अग्निः, आतपः भवति उष्णसंयुक्तप्रभः । आदित्ये तिरिश्च उष्णप्रभारहित उद्योतः ॥१६॥ - गा०९७-बस-स्थावरं पुनः बादर-सूक्ष्म पर्याप्तं तथा अपर्याप्तं प्रत्येकशरीरं पुनः साधारणशरीरं स्थिरं अस्थिरम् ।।९७॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004239
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorHiralal Shastri
PublisherBharatiya Gyanpith
Publication Year1964
Total Pages198
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy