SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य चतुर्थः पादः ॥ [ सार्वचर्मीणो रथ: ] सर्वश्चर्मणा कृतः = सार्वचर्मीण: । 'सर्वचर्मण ईनेनञ' (६।३।१९५ ) ईनञ्प्र० → ईन । 'वृद्धि: स्वरे० ' (७२४१) वृद्धिः । नोऽपदस्य तद्धिते' (७१४६१) इन्लुक् । प्रथमा सि 'सो रु' (२२११७२) स० र० । ३७७ = [कृतपूर्वी कटम् ] कृतः पूर्व कटोऽनेन कृतपूर्वी कटम् । 'पूर्वमनेन सादेश्चेन्' (७|१| १६७ ) इन्प्र० । ‘अवर्णेवर्णस्य' (७|४|६८) अलुक् । प्रथमा सि । 'इन्- हन्० ' (१।४।५७) दीर्घः । 'दीर्घङ्याब्०' (१।४।४५) सिलुक् । 'नाम्नो नोऽनहन: ' (२।१।९१) नलुक् ॥छ|| अत्र न्यायसूत्रं सर्व ज्ञेयम् ॥छ। इत्याचार्य श्रीहेमचन्द्रविरचितायां बृहद्वत्तौ तद्धितस्याष्टमः पादः समाप्तः ॥छ संवत् १६५८ वर्षे कातेकशदे अठमदने सनवासरे पाटणनगरात मोढचतरवेदी लखतं शालीवाडी मधे थपामाहे पं० कीका सूत पं० नाना सूत वीद्वाकंठ लखते ॥ छ। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy