SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ ३५६ [वृक्षैः ] वृक्ष तृतीया भिस् । 'भिस ऐस्' (१।४।२) भिस्० एवमग्रेऽपि । अव्य (व्या) बाध अव्यवहितस्येत्यर्थः ॥छ|| श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्डिकायां । ऐस्० । 'ऐदौत्सन्ध्यक्षरैः ' (१।२।१२ ) ऐ । [ सप्तम्या ] सप्तमी तृतीया टा । [ पूर्वस्य ] पूर्व षष्ठी ङस् । अव्यवहितस्य स्थाने तत्कार्यं भवति । →>> सप्तम्या पूर्वस्य || ७|४|१०५ ॥ [ समिदत्र ] सम् ‘ञिइन्धैपि दीप्तौ ' (१४९८) इन्ध् । समिन्द्धे ज्वलनो अनया इति समित् । 'क्विप्' (५|१|१४८) क्विप्प्र० । 'नो व्यञ्जनस्याऽनुदितः' (४।२।४५) नलुक् । 'अप्रयोगीत् ' (१|१| ३७) क्विप्लोपः । प्रथमा सि । 'दीर्घङ्याब्०' (१।४।४५) सिलुक् । 'धुटस्तृतीयः' (२२१७६) ध० द० । अत्र प्रथमा सि । 'अव्ययस्य' (३।२।७) सिलुप् । [ त्रिष्टुत्र ] त्रिस्तम्भू (१९८५) - 'स्तुम्भू रोधनार्थ:' (१९८६) स्तम्भ् इति सौत्रो धातुः । 'ष्टुंग्क् स्तुतौ' (११२४) ष्टु । 'षः सोऽष्ट्यै०' (२।३।९८) स्तु । 'निमित्ताभावे नैमित्तिकस्याप्यभाव: ' (न्या० वक्ष० ( १ ) / सूत्र (२९)) स्तु । त्रीन् स्तुभ्नाति स्तौति वा । ‘ककुप्-त्रिष्टुबनुष्टुभः' (उणा० ९३२) त्रिष्टुप् निपातः । प्रथमा सि । 'दीर्घङ्याब्०' (१|४|४५) सिलुक् । 'धुटस्तृतीयः' (२२११७६) प० ब० । अत्र प्रथमा सि । 'अव्ययस्य' (३|२|७) सिलुप् । 'इवर्णादे० ' (१।२।२१) इत्यादौ स्वरे इत्याद्यौपश्लेषिकमधिकरणं पूर्वं परं च सम्भवति, तत्र परमेव ग्राह्यमिति नियमार्थं वचनम् ॥छ|| षष्ठ्याऽन्त्यस्य ।। ७।४।१०६ ॥ षष्ठ्या ] षष्ठी तृतीया टा । [ अन्त्यस्य ] अन्त्य षष्ठी स् [ अष्टाभिः ] अष्टन् तृतीया भिस् । 'वाष्टन आः स्यादौ' (१।४।५२) न० आ । 'समानानां०' (१|२|१) दीर्घः । [ अष्टासु ] अष्टन् सप्तमी सुप् । 'वाष्टन आः स्यादौ' (१|४|५२) न० आ० । 'समानानां०' (१।२1१) दीर्घः ॥छ । Jain Education International अनेकवर्णः सर्वस्य ॥ ७।४।१०७ ॥ अनेकवर्णः । [ अनेकवर्णः ] न विद्यते एको वर्णो यस्य सः = [ सर्वस्य ] सर्व षष्ठी ङस् । [ तिसृभिः ] त्रि तृतीया भिस् । 'त्रि- चतुरस्तिसृ - चतसृ स्यादौ ' (२1१1१ ) त्रि० → [ चतसृभिः] चतुर् तृतीया भिस् । 'त्रि- चतुरस्तिसृ - चतसृ स्यादौ ' (२|१|१) चतुर् [ व्याघ्रपात् ] व्याघ्रस्येव पादावस्य स= व्याघ्रपाद् । 'पात् पादस्याऽहस्त्यादेः' (७|३|१४८) पादस्य "पाद् "देशः, न समुदायस्य । [ किरति ] 'कृत् विक्षेपे' (१३३४) कृ । वर्त्त० तिव् । 'तुदादे: श:' ( ३।४।८१) शप्र० अ । ऋतां क्ङितीर्' (४|४|११६) किर् इत्यर्थः । पूर्वस्यापवादोऽयम्, एवमुत्तरोऽपि ॥छ | “तिसृ”देशः । → " चतसृ"देश: । For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy