SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य तृतीयः पादः ॥ २५१ [दीर्घरात्रः] दीर्घा रात्रिः = दीर्घरात्रः । अनेन अत्समासान्तः → अ । 'पुंवत् कर्मधारये' (३।२।५७) पुंवत् । [सर्वरात्रः] सर्वा रात्रिः = सर्वरात्रः । [ पूर्वरात्रः] पूर्वं रात्रेः = पूर्वरात्रः । [अपररात्रः] अपरं रात्रेः = अपररात्रः । [अर्धरात्रः] अर्धं रात्रेः = अर्धरात्रः । [द्वितीयरात्रः] द्वितीयो रात्रेः = द्वितीयरात्रः । [द्विरात्रः] द्वयो रात्र्योः समाहारः = द्विरात्रः । अनेन अत्समासान्तः → अ । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् । [त्रिरात्रः] तिसृणां रात्रीणां समाहारः = त्रिरात्रः । अनेन अत्समासान्तः → अ। 'अवर्णेवर्णस्य' (७४।६८) इलुक् । [द्विरात्रः ] द्वयो रात्र्योर्भवः = द्विरात्रः । अनेन अत्समासान्तः । 'भवे' (६।३।१२३) अण्प्र० । 'द्विगोरनपत्ये यस्वराऽऽदेलुबद्विः' (६।१।२४) लुप् । [त्रिरात्रः] त्रिषु रात्रिषु भवः = त्रिरात्रः । अनेन अत्समासान्तः । 'भवे' (६।३।१२३) अण्प्र० । 'द्विगोरनपत्ये.' (६।१।२४) लुप् । [द्विरात्रा] द्वयो रात्र्योर्भवा = द्विरात्रा । अनेन अत्समासान्तः । 'भवे' (६।३।१२३) अण्प्र० । 'द्विगोरनपत्ये.' (६।१।२४) लुप् । [त्रिरात्रा] तिसृषु रात्रिषु भवा = त्रिरात्रा । अनेन अत्समासान्तः । 'भवे' (६।३।१२३) अण्प्र० । 'द्विगोरनपत्ये०' (६।१।२४) लुप् । [द्विरात्रप्रियः ] द्वे रात्री प्रिये यस्य सः = द्विरात्रप्रियः । अनेन अत्समासान्तः → अ। [त्रिरात्रप्रियः] तिस्रो रात्रयः प्रिया यस्य सः = त्रिरात्रप्रियः । अनेन अत्समासान्तः → अ । [द्विरात्रजातः ] द्वे रात्री जातस्य = द्विरात्रजातः । अनेन अत्समासान्त: → अ । 'कालो द्विगौ च मेयैः' (३।१।५७) इत्यनेन समासः । [त्रिरात्रजातः] तिस्रो रात्रयो जातस्य = त्रिरात्रजातः । अनेन अत्समासान्तः → अ । 'कालो द्विगौ च मेयैः' (३।१।५७) इत्यनेन समासः । [अतिरात्रः, अतिरात्रा] रात्रिमतिक्रान्तोऽतिरात्रः, स्त्री चेत् अतिरात्रा । अनेन अत्समासान्तः → अ । 'आत्' (२।४।१८) आप्प्र० → आ । . [नीरात्रः, नीरात्रा] निर्गता रात्रिः = नीरात्रः । अनेन अत्समासान्तः → अ । 'रो रे लुग् दीर्घश्चाऽदिदुतः' (१।३।४१) रलुक्-पूर्वस्य दीर्घः । एवम् नीरात्रा । 'आत्' (२।४।१८) आप्प्र० → आ । [एकाहम् ] एकमहः = एकाहम् । 'अह्नः' (७।३।११६) अट्समासान्तः → अ । 'नोऽपदस्य तद्धिते' (७।४।६१) अन्लुक् । अटि प्रकृतेऽत्विधानं स्त्रियां ड्यभावार्थम् ॥छ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy