SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य तृतीयः पादः ॥ [ समीपम् ] सम्-अप् । सङ्गता आपोऽस्मिन् = समीपम् । अनेन अत्समासान्तः अ । 'द्व्यन्तरनवर्णोपसर्गादप ईप्' (३।२।१०९) अप्० ईप् । [ प्रतीपम् ] प्रतिगता आपोऽस्मिन् प्रतीपम् । अनेन अत्समासान्तः → अ । 'द्व्यन्तरनवर्णोपसर्गादप ईप् ( ३।२।१०९) अप्० ईप् । 'समानानां०' (१२1१) दीर्घः । [ बहूपं तडागम् ] बह्व्य आपो यस्मिन् तडागे = बह्वपं तडागम् । अनेन अत्समासान्तः अ । पुर- पथशब्दाभ्यां सिद्धे पुर्-पथिन् इत्येतयोरुपादानमेतद्विषये प्रयोगनिवृत्त्यर्थम् ॥छा| धुरोऽस्य ||७|३|७७ ॥ [ धुरः ] धुर् पञ्चमी ङसि । [ अनक्षस्य ] न अक्षः = अनक्षस्तस्य = अनक्षस्य । 'अन् स्वरे' ( ३।२।१९२९) अन् । [ राज्यधुरा ] राज्यस्य धूः = राज्यधुरा । अनेन अत्समासान्तः → अ । 'आत्' (२|४|१८) आप्प्र० = रणधुरा । अनेन अत्समासान्तः अ । 'आत्' (२।४।१८) आप्प्र० [ रणधुरा ] रणस्य धूः [द्विधुरी ] द्वयोर्धुरोः समाहारः = द्विधुरी । = = [ त्रिधुरी ] तिसृणां धुरां समाहारः = त्रिधुरी । अनेन अत्समासान्तः अ । बा" (ब) हुलमिति समासान्तविषये व्यञ्जनान्तायाः प्रयोगो न भवतीत्यर्थः इति स्त्रीत्वे 'द्विगोः समाहारात् ' (२।४।२२ ) ङी । [ उपधुरम् ] धुरो: (र:) समीपमुपधुरम् । अनेन अत्समासान्तः अ । [ महाधुरं शकटम् ] महती धूर्यत्र शकटे त महाधुरं शकटम् । अनेन अत्समासान्तः → अ । 'जातीयैकार्थेऽच्वेः' (३।२।७०) डा० आ । 'डित्यन्त्यस्वरादेः ' (२|१|११४) अत्लुक् । = [ अक्षधूः ] अक्षस्य धूः अक्षधूः । प्रथमा सि । 'दीर्घङ्याब्० ' (१।४।४५) सिलुक् । 'पदान्ते' (२|१|६४) दीर्घः । [ दृढधूरक्ष: ] दृढा धूर्यस्य दृढधूः । प्रथमा सि । 'दीर्घङ्याब्० ' (१|४|४५) सिलुक् । 'पदान्ते' (२२११६४) दीर्घः । अक्षः ॥छा Jain Education International २२७ - संख्या-पाण्डूदक्-कृष्णाद् भूमेः ॥ ७।३।७८ ॥ [ संख्यापाण्डूदकृष्णात् ] संख्या च पाण्डुश्च उदक् च कृष्णश्च = संख्यापाण्डूदकृष्णम्, तस्मात् । [ भूमेः ] भूमि पञ्चमी ङसि । आ । आ । = [द्विभूमम् ] द्वयोर्भूम्योः समाहारः = द्विभूमम् । अनेन अत्समासान्तः अ । 'अवर्णेवर्णस्य' (७|४|६८) इलुक् । 'संख्या समाहारे च द्विगुश्चाऽनाम्न्ययम्' (३|१|९९) इत्यादिना समास: । [ त्रिभूमम् ] तिसृणां भूमीनां समाहारः = त्रिभूमम् । अनेन अत्समासान्तः अ । 'अवर्णेवर्णस्य' (७|४|६८) इलुक् । 'संख्या समाहारे० ' ( ३|१|९९) इत्यादिना समासः । [ द्विभूमः ] द्वे भूमी अस्य = द्विभूमः । अनेन अत्समासान्तः [त्रिभूमः प्रासादः ] तिस्रो भूमयोऽस्य (७|४|६८) इलुक् । For Personal & Private Use Only अ । 'अवर्णेवर्णस्य' (७|४|६८) इलुक् । त्रिभूमः प्रासादः । अनेन अत्समासान्तः → अ । 'अवर्णेवर्णस्य' www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy