SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ १४० [च] च प्रथमा सि । द्रव्यस्य पूर्वसंख्यायाः प्रच्युतिः संख्यान्तरापत्तिः एकस्यानेकीभावः अनेकस्य चैकीभावः विचालः । [ द्वौ क्रियते, द्विधा क्रियते ] एको राशिद्वौ क्रियते = द्विधा क्रियते । अनेन धाप्र० । [ त्रिधा क्रियते ] एको राशिस्त्रयः क्रियते = त्रिधा क्रियते । अनेन धाप्र० । [ द्वौ भवति, द्विधा भवति ] एको राशिद्वौ भवति [ त्रिधा भवति ] एको रास्त्रियो भवति त्रिधा भवति । अनेन धाप्र० । [ द्वौ करोति, द्विधा करोति ] एकं राशि द्वौ करोति = द्विधा करोति । [ त्रिधा करोति ] एकं राशि त्रयः करोति = त्रिधा करोति । अनेन धाप्र० । [ शतधा ] शतेन = शतधा । अनेन धाप्र० । = श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां बुण्डिकायां । Jain Education International = द्विधा भवति । अनेन धाप्र० । यदि मे यतमानाया, वचनं न करिष्यसि । उन्मत्तः शतधा मूर्धा, तवैषोऽद्य फलिष्यति ॥१ ॥ [ शतधा मूर्धा ] एको मूर्धा शतेन भागैः । [ एकधा क्रियते ] अनेक एकः क्रियते [ एकधा भवति ] अनेक एको भवति [ एकधा करोति ] अनेकमेकं करोति = एकधा क्रियते । अनेन धाप्र० । एकधा भवति । अनेन धाप्र० । = एकधा करोति । अनेन धाप्र० । [ त्रिधा द्विधा एकधा वा क्रियन्ते ] पञ्च राशयस्त्रयो द्वौ एको वा क्रियन्ते = त्रिधा द्विधा एकधा वा क्रियन्ते । [ त्रिधा द्विधा एकधा वा भवन्ति ] पञ्च राशयस्त्रयो द्वौ एको वा भवन्ति = त्रिधा द्विधा एकधा वा भवन्ति । [ त्रिधा द्विधा एकधा वा करोति ] पञ्च राशीन् त्रीन् द्वौ एकं वा करोति त्रिधा द्विधा एकधा वा करोति । [ गणधा ] एको राशिः गणः क्रियते = गणधा । [ कतिधा ] एको राशिः कति क्रियते = कतिधा । [वा ] वा प्रथमा सि । [ एकात् ] एक पञ्चमी ङसि । [ ध्यमञ्] ध्यमञ् प्रथमा सि । [ ऐकध्यम्, एकधा भुङ्क्ते ] एकेन प्रकारेण ध्यम् । 'वृद्धिः स्वरेष्वादेञ्णिति तद्धिते' (७|४|१) [ तावद्धा ] एको राशिस्तावत् क्रियते = तावद्धा । अनेन धाप्र० । 'क्रियाविशेषणात् ' (२।१।४१) अम् । 'अव्ययस्य' (३।२७) लुप् । चकार उत्तरत्र प्रकारे विचाले चेत्युभयोः समुच्चयार्थः || || वैकाद् ध्यमञ् ॥ ७।२।१०६ ॥ = ऐकध्यम्, एकधा भुङ्क्ते । अनेन विकल्पेन ध्यमञ्प्र० → वृद्धिः ऐ । पक्षे - 'संख्याया धा' (७।२।१०४) धाप्र० । For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy