________________
35. णाणी णाणं च सदा अत्यंतरिदो दु अण्णमण्णस्स।
दोण्हं अचेदणत्तं पसजदि सम्मं जिणावमदं ।। णहि सो समवायादो. अत्यंतरिटो दणाणदो णाणी।
अण्णाणीति य वयणं एगतप्पसाधगं होदि।।-पंचास्ति., गा. 54/55 36. णाणं अप्पत्ति मदं वदि णाणं विणा ण अप्पाणं।
तम्हा णाणं अप्पा अप्पा णाणं व अण्णं वा।।-प्र. सा, गा. 27 37. तत्र पृथिव्यादीनि भूतानि चत्वारि तत्त्वानि तेभ्य एव देहाकारपरिणतेभ्यः किण्वादिभ्यो
मदशक्तिवत् चैतन्यमुपजायते। तेषु विनष्टेषु सत्सु स्वयं विनश्यति।-स. द., सं. पृ. 3। 38. वे. सा.,-पृ. 52-53 39. अणोरणायान् महतो महीयान्... |-वही,-भूमिका पृ. 22 40. संसारिणो मुक्ताश्च।-त. सू. 2/10 41. संसारिणस्त्रसस्थावराः।-वही, 2/12 42. द्वीन्द्रियादयस्त्रसाः।-वही, 2/14 43. पृथिव्यप्तेजोवायुवनस्पतयः स्थावराः।-वही, 2/13 44. पञ्चास्ति.,-गा. 71 45. वह शक्ति जिसके द्वारा शरीर को छोटा-बड़ा आदि किया जा सकता है। 46. समनस्कामनस्काः ।-त. सू. 2/11 47. पूरणात् 'पुत' गलयतीति 'गलः'। शब्द कल्पद्रुम,-पृ. 503 48. पूर्वं पूर्यन्ते पश्चात् गलन्ति ये ते पुद्गलाः।-त. वृत्ति, 5/19, पृ. 190 49. पूरण-गलन-स्वभावत्वात् पुद्गलाः।-वही सं. 181
परणगलनान्वर्थ-संज्ञत्वात पदगलाः।-त. रा. वा. 5/1 वा. 24 50. पूरयन्ति गलयन्ति इति पुद्गलाः।-जैन सि. द., पृ. 143 51. स्पर्शरसगन्धवर्णवन्तः पुद्गलाः।-त. सू. 5/23 52. रूपिणः पुद्गलाः।-वही, 5/5 53. अणवः स्कन्धाश्च।-त. सू., 5/25 54. सव्वेसिं खंधाणं जो अंतो तं वियाण परमाणू।
सो सस्सदो असद्दो एक्को अविभागी मुत्तिभवो।।-पंचास्ति., गा. 84 55. अत्तादि अत्तमज्झं अत्तंतं णेव इंदिये गिझं। .. अविभागी जं दव्वं परमाणू तं वियाणाहि।-नि. सा., गा. 26 56. आदेसमत्तमुत्तो धादुचदुक्कस्स कारणं जोदु।
सो णेओ परमाणू परिणामगुणो सयमसद्दो।-पंचास्ति., गा.. 85 57. अणवः कार्यलिंगा स्युः द्विस्पर्शाः परिमण्डलाः । ____ एकवर्णरसानित्याः स्युरनित्याश्च पर्ययैः ।।-त. वृ., 5/25, पृ. 198 पर उद्धृत 58. (अ) कारणमेव तदन्त्यं सूक्ष्मा नित्यश्च भवति परमाणुः ।
एकरसगन्धवर्णी द्विस्पर्शः कार्यलिंगश्च।-जैन सि. दं., पृ. 145 पर उद्धृत
नयवाद की पृष्ठभूमि :: 75
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org