________________
21. (अ) गुण इदि दव्वविहाणं दव्वविकारो हि पज्जवो भणिदो ।
हि अणूणं दव्वं अजुदपसिद्धं हवे णिच्चं । । - स. सि. 5/38 (ब) द्रव्यविधानं हि गुणा द्रव्यविकारोऽत्र पर्ययो भणित: । तैरन्यूनं द्रव्यं नित्यं स्यादयुतसिद्धमिति । । अनाद्यनिधने द्रव्ये स्वपर्यायाः प्रतिक्षणम् ।
उन्मज्जन्ति निमज्जन्ति जलकल्लोलवज्जलैः । । - त. वृत्ति, 5/38, उद्धृत
22. गुणपज्जयदो दव्वं दव्वादो ण गुणपज्जया भिण्णा । जम्हा तम्हा भणियं दव्वं गुणपज्जयमणण्णं । । -न. च., गा. 41 23. पज्जयविजुदं दव्वं दव्वविजुत्ता य पज्जया णत्थि ।
दोहं अणण्णभूदं भावं समणा परूवेंति । । - पंचा., गा. 12 24. दव्वेण विणा ण गुणा गुणेहिं दव्वं विणा ण संभवदि ।
अव्वदिरित्तो भावो दव्वगुणाणं हवदि तम्हा । । - वही, गाथा 13 25. जीवा पोग्गलकाया धम्माधम्मा य काल आयासं ।
तच्चत्था इदि भणिदा णाणागुणपज्जए हि संजुत्ता । । - नि. सा., गा. 9 26. पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनांसि नवैव । - त. सं., पृ. 2 27. स्पर्शनरसनघ्राणचक्षुः श्रोत्रणि।–त. सू. 2/19
28. (अ) पंचेविइंदियपाणा मनवचकायेसु तिण्णि बलपाणा ।
आणप्पाणप्पाणा आउगपाणेण होंति दसपाणा । - गो. जी. गा. 130 (ब) तिक्काले चदुपाणा इंदिय बलमाउ आणपाणो य ।
ववहारा सो जीवो णिच्चयणयदो दु चेदणा जस्स ।। -द्र. सं., गा. 3 (स) इंदियपाणोय तधा बलपाणो तह य आउपाणो य ।
आप्पाणप्पाणो जीवाणं होंति पाणा ते । । - प्र. सा., गा. 146 29. अरसमरूवमगंधं अव्वत्तं चेदणागुणमसद्दं ।
जाण अलिंगग्गहणं जीवमणिदिट्ठ संठाणं । । - वही, गा. 172 30. भ. गीता, अ. 2, श्लो. 20
31. वासांसि जीर्णानि यथा विहाय
नवानि गृह्णाति नरोऽपराणि ।
तथा शरीराणि विहाय जीर्णा
न्यन्यानि संयाति नवानि देही । - वही, श्लो. 22
32. नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः ।
न चैनं क्लेदयन्त्यापो न शोषयति मारुतः । । - वही, श्लो. 231 33. (अ) जीवोत्ति हवदि चेदा उवओग-विसेसिदो पहू कत्ता ।
भोत्ता य देहमत्तो णहि मुत्तो कम्मसंजुत्तो । – पंचास्ति., गा. 27 (ब) जीवो उवओगमओ अमुति कत्ता सदेह - परिमाणो । भोत्ता संसारत्थो सिद्धो सो विस्सोड्ढगई ।। - द्र. सं., गा. 2 34. त. भा., पृ. 33
74 :: जैनदर्शन में नयवाद
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org