________________
२२
ए प्रमाणे कहीने चंद्रदर्शन कराववु. सूर्यदर्शन मंत्र आ प्रमाणे छे -
ॐ अहं सूर्योऽसि, दिनकरोऽसि सहस्रकिरणोऽसि, विभावसुरसि, तमोऽपहोऽसि, प्रियङ्करोऽसि, शिवङ्करोऽसि, जगच्चक्षुरसि, सुरवेष्टितोऽसि, विततविमानोऽसि, तेजोमयोऽसि, अरुणसारथिरस, मार्तण्डोऽसि, द्वादशात्माऽसि चक्रबान्धवोऽसि, नमस्ते भगवन्! प्रसीदास्य कुलस्य तुष्टिं पुष्टिं प्रमोदं कुरु कुरु, सन्निहितो भवभव, श्रीसूर्याय नमः । ॐ अर्ह । सर्वसुरासुरवन्द्यः, कारयिता सर्वधर्मकार्याणाम् । भूयात् त्रिजगच्चक्षु-मंगलदस्ते सपुत्रायाः । ।१ ।।
"
ए प्रमाणे कहीने सूर्यदर्शन कराववुं.
श्री अठार अभिषेक विधि
,
-सोळमुं (तीर्थोदक) स्नात्र -
अहीं एकसोआठ तीर्थोनां पाणी कळशोमां भरी नीचेना श्लोक तथा मंत्र बोली अभिषेक करवो. -
नमोऽर्हत्सिद्धाचार्योपाध्यायसर्वसाधुभ्यः
जलधिनदीद्रहकुण्डेषु, यानि तीर्थोदकानि शुद्धानि । तैर्मन्त्रसंस्कृतैरिह, बिम्बं स्नपयामि सिद्ध्यर्थम् ।।१।। नाकनदीनदविहितैः, पयोभिरम्भोजरेणुभिः सुभगैः । श्रीमज्जिनेन्द्रपादौ समर्चयेत् सर्वशान्त्यर्थम् ॥ २ ॥
,
Jain Education International
ॐ ह्रीँ ह्रीँ हूँ हैँ ह्रीँ हः परमार्हते परमेश्वराय गन्ध- पुष्पादि - संमिश्र -
तीर्थोदकेन स्नापयामीति स्वाहा ।
।। इति षोडश स्नात्रम् । ।१६ । ।
For Personal & Private Use Only
www.jainelibrary.org