________________
प्रथम अध्ययन - भविष्य कथन और सिद्धि गमन
३२३ ..........................00000000000000000000000000000000. भविस्सइ, इरियासमिए जाव सुहुयहुयासणे इव तेयसा जलंते। तस्स णं भगवओ अणुत्तरेणं णाणेणं एवं दंसणेणं चरित्तेणं आलएणं विहारेणं अज्जवेणं मद्दवेणं लाघवेणं खंतीए गुत्तीए मुत्तीए अणुत्तरेणं सव्वसंजमतवसुचरियफलणिव्वाणमग्गेणं अप्पाणं भावेमाणस्स अणंते अणुत्तरे कसिणे पडिपुण्णे णिरावरणे णिव्वाघाए केवलवरणाणदंसणे समुप्पज्जिहिति। तएणं से भगवं अरहा जिणे केवली भविस्सइ। सदेवमणुयासुरस्स लोगस्स परियागं जाणिहिइ पासिहिइ तंजहा - आगई गई ठिई चवणं उववायं तक्कं पच्छाकडं पुरेकडं मणोमाणसियं खइयं भुत्तं कडं पडिसेवियं आवीकम्मं रहोकम्मं अरहा अरहस्सभागी तं तं कालं मणवयकायजोगे वट्टमाणाणं सव्वलोए सव्वजीवाणं सव्वभावे जाणमाणे पासमाणे विहरिस्सइ। . तएणं से सुबाहुकेवली एयारूवेणं विहारेणं विहरमाणे बहूई वासाइं केवलि परियागं पाउणित्ता अप्पणो आउसेसं आभोइत्ता बहूई भत्ताई पच्चक्खाइस्सइ, पच्चक्खाइत्ता बहूई भत्ताई अणसणाए छेदिस्सइ, छेदित्ता जस्सट्ठाए कीरइ णग्गभावे मुंडभावे केसलोए बंभचेरवासे अण्हाणगं अदंतवणं अछत्तगं अणुवाहणगं भूमिसिज्जाओ फलहसिज्जाओ परघरप्पवेसो लद्धावलद्धाइं माणावमाणाइं परेहिं हीलणाओ जिंदणाओ खिंसणाओ गरहणाओ तज्जणाओ तालणाओ परिभवणाओ पव्वहणाओ उच्चावया विरूवा बावीसं परीसहोवसग्गा गामकंटगा अहियासिज्जंति तमढें आराहेइ, आराहित्ता चरमेहिं ऊसासणीसासेहिं सिज्झिहिइ बुज्झिहिइ मुच्चिहिइ परिणिव्वाहिइ सव्वदुक्खाणमंतं करिहिइ।
सेवं भंते! सेवं भंते! भगवं गोयमे समणं भगवं महावीरं वंदइ णमंसइ, वंदित्ता णमंसित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ। ।
एवं खलु जम्बू! समणेणं जाव संपत्तेणं सुहविवागाणं पढमज्झयणस्स अयमढे पण्णत्ते तिबेमि॥२३५॥
॥पढमज्झयणं समत्तं॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org