SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ १७६ ज्ञाताधर्मकथांग सूत्र गुणरत्नसंवत्सर तप की आराधना (१६८) तए णं से मेहे अणगारे बारस भिक्खु-पडिमाओ सम्म काएणं फासेत्ता पालेत्ता सोहेत्ता तीरेत्ता किट्टेत्ता पुणरवि वंदइ णमंसइ, वंदित्ता णमंसित्ता एवं वयासी - इच्छामि णं भंते! तुब्भेहिं अब्भणुण्णाए समाणे गुणरयणसंवच्छरं तवोकम्मं उवसंपज्जित्ताणं विहरित्तए। अहासुहं देवाणुप्पिया! मा पडिबंधं करेह। . ____ भावार्थ - मुनि मेघकुमार ने बारह भिक्षु प्रतिमाओं का भली भाँति परिपालन एवं आराधन किया। उसने भगवान् को वंदन, नमन कर पुनः निवेदन किया - 'भगवन्! मैं आपसे आज्ञा प्राप्त कर गुणरत्न संवत्सर तप स्वीकार करना चाहता हूँ।' भगवान् ने कहा - 'देवानुप्रिय! जिसमें तुम्हें सुख हो वैसा करो, इसमें प्रमाद, विलंब न करो।' (१९६) तए णं से मेहे अणगारे पढमं मासं चउत्थं चउत्थेणं अणिक्खित्तेणं तवोकम्मेणं दिया ठाणुक्कुडुए सूराभिमुहे आयावणभूमीए आयावेमाणे रतिं वीरासणेणं अवाउडेणं। दोच्चं मासं छठेंछट्टेणं०। तच्चं मासं अट्ठमं अट्ठमेणं। चउत्थं मासं दसमंदसमेणं अणिक्खित्तेणं तवोकम्मेणं दिया ठाणुक्कुडुए सूराभिमुहे आयावणभूमीए आयावेमाणे रत्तिं वीरासणेणं अवाउडेणं। पंचममासं दुवालसमंदुवालसमेणं अणिक्खित्तेणं तवोकम्मेणं दिया ठाणुक्कुडुए सूराभिमूहे आयावणभूमीए आयावेमाणे रत्तिं वीरासणेण य अवाउडेणं । एवं खलु एएणं अभिलावेणं छट्टे चोइसमं चोइसमेणं सत्तमे सोलसमं सोलसमेणं अट्ठमे अट्ठारसमं अट्ठारसमेणं णवमे वीसइमं वीसइमेणं दसमे बावीसइमं बावीसइमेणं एक्कारसमे चउव्वीसइमं चउव्वीसइमेणं बारसमे छव्वीसइमं छव्वीसइमेणं तेरसमे अट्ठावीसइमं अट्ठावीसइमेणं चोद्दसमे तीसइमं तीसइमेणं पंचदसमे बत्तीसइमं बत्तीसइमेणं सोलसमे मासे चउत्तीसइमं चउत्तीसइमेणं अणिक्खित्तेणं तवोकम्मेणं दिया ठाणुक्कुडुए सूराभिमुहे. आयावणभूमीए आयावेमाणे रत्तिं वीरासणेण य अवाउडएण य। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004196
Book TitleGnata Dharmkathanga Sutra Part 01
Original Sutra AuthorN/A
AuthorNemichand Banthiya, Parasmal Chandaliya
PublisherAkhil Bharatiya Sudharm Jain Sanskruti Rakshak Sangh
Publication Year2006
Total Pages466
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy