________________
चन्द्रप्रज्ञप्ति सूत्र राहुविमाणे लाउयवण्णामे पण्णत्ते, अस्थि लोहिए राहुविमाणे मंजिट्ठावण्णाभे पण्णत्ते, अस्थि हालिद्दए राहुविमाणे हालिद्दावण्णामे प०, अस्थि सुस्किलए राहुविमाणे भासरासिवण्णाभे प०, ता जया णं राहुदेवे आगच्छमाणे वा गच्छमाणे वा विउव्वेमाणे वा परियारेमाणे वा चंदस्स वा सूरस्स वा लेस्सं पुरस्थिमेणं आवरित्ता पच्चस्थिमेणं वीईवयइ तया णं पुरथिमेणं चंदे वा सूरे वा उवदंसेइ पञ्चस्थिमेणं राहू, जया णं राहुदेवे आगच्छेमाणे वा गच्छेमाणे वा विउब्वेमाणे वा परियारेमाणे वा चंदस्स वा सूरस्स वा लेसं दादिणेणं आवरित्ता उत्तरेणं वीईवयइ तया णं दाहिंणेणं चंदे वा सूरे वा उवदंसेइ उत्तरेणं राहू, एएणं अभिलावेणं पञ्चत्थिमेणं आवरित्ता पुरस्थिमेणं वीईवयइ उत्तरेणं आवरित्ता दाहिणणं वीईवयइ जया णं राहू देवे आगच्छमाणे वा गच्छमाणे वा विउवेमाणे वा परियारेमाणे वा चंदस्स वा सूरस्स वा लेसं दाहिणपुरस्थिमेणं आवरित्ता उत्तरपञ्चस्थिमेणं वीईवयइ तया णं दाहिणपुरस्थिमेणं चंदे वा सूरे वा उवदंसेइ उत्तरपच्चस्थिमेणं राहू, जया णं राहू देवे आगच्छमाणे वा गच्छमाणे वा विउव्वमाणे वा परियारेमाणे वा चंदस्स वा सूरस्स वा लेसं दाहिणपच्चस्थिमेणं आवरित्ता उत्तरपुरस्थिमेणं वीईवयइ तयाणं दाहिणपञ्चस्थिमेणं चंदे वा सूरे वा उवदंसेइ उत्तरपुरस्थिमेणं राहूं, एएणं अमिलावणं उत्तरपथरिथमेणं आवरेत्ता दाहिणपुरस्थिमेणं वीईवयइ, उत्तरपुरस्थिमेणं आवरेत्ता दाहिणपञ्चस्थिमेणं वीईवयह, ता जया णं राहू देवे आगच्छमाणे वा० चंदस्स वा सूरस्स वा लेसं आवरेमाणे चिट्ठा (आवरेत्ता वीईवयइ), तया णं मणुस्सलोए मणुस्सा वयंति-एवं खलु राहुणा चंदे वा सूरे वा गहिए०, ता जया णं राहू देवे आगच्छमाणे वा० चंदस्स वा सूरस्स वा लेसं आवरेत्ता पासेणं वीईवयह तया णं मणुस्सलोयंमि मणुस्सा वयंति-एवं खलु चंदेण वा सूरेण वा राहुस्स कुच्छी भिण्णा०, . ता जया णं राहुदेवे आगच्छमाणे वा"चंदस्स वा सूरस्स वा लेसं आवरेत्ता पच्चोसक्कइ तया णं मणुस्सलोए मणुस्सा वयंति-एवं खलु राहुणा चंदे वा सूरे वा वंते. राहुणा०२, ता जया णं राहू देवे आगच्छमाणे वा० चंदस्स वा सूरस्स वा लेसं आवरेत्ता मझमझेणं वीईवयइ तया णं मणुस्सलोए मणुस्सा वयंति० राहुणा चंदे वा सूरे वा वीइयरिए. राहुणा०२, ता जया णं राहू देवे आगच्छमाणे.. चंदस्स वा सूरस्स वा लेसं आवरेत्ताणं अहे सपक्खि सपडिदिसिं चिट्ठइ तया णं मणुस्सलोयंसि मणुस्सा वयंति० राहुणा चंदे वा पत्थे• राहुणा० २ । ता
Jain Education International
www.jainelibrary.org
For Personal & Private Use Only