________________
८१
चन्द्रप्रज्ञप्ति सूत्र झुसिरा णो बादरबोंदिधरा कलेवरा णत्थि णं तेसि उट्टाणेइ वा कम्मेइ वा बलेइ वा वीरिएइ वा पुरिसक्कारपरक्कमेइ वा ते णो विज्जु लवंति णो असणि लवंति णो थणियं लवंति, अहे य गं बायरे वाउकाए संमुच्छइ अहे य णं बायरे बाउकाए संमुच्छित्ता विज्जुपि लवंति असणिपि लवंति थणियंपि लवंति एगे एवमासु १, एगे पुण एवमाहंसु-ता चंदिमसूरिया णं जीवा णो अजीवा घणा णो मुसिरा बादरबुदिधरा कलेवरा अस्थि णं तेसिं उठाणेइ वा० ते विज्जुपि लवंति ३ एगे एवमासु २, वयं पुण एवं वयामो-ता चंदिमसूरिया णं देवा महिड्डिया जाय महागुभागा वरवत्थधरा वरमल्लधरा० वराभरणधारी अवोच्छित्तिणयट्ठयाए अण्णे चयंति अप्णे उववज्जति० ॥१०२॥ ता कहं ते राहुकम्मे आहिएति वएजा ? तत्थ खलु इमाओ दो पडिवत्तीओ पण्णत्ताओ, तं०-तत्थेगे एवमासु-ता अस्थि णं से राहू देवे जे णं चंद वा सूरं वा गिण्हइ एगे एवमाइंसु १, एगे पुण एवमाहंसु-ता पत्थि पं से राहू देवे जे णं चंदं वा सूरं वा गिण्हइ० २, तत्थ जे ते एवमासु-ता अस्थि गं से राहू देवे जे णं चंदं वा सूरं वा गिण्हइ, ते एवमाइंसु-ता राहू गं देवे चंदं. वा सूरं वा गेण्हमाणे बुद्धतेणं गिणिहत्ता बुद्धतेणं मुयइ बुद्धतेणं गिणिहत्ता मुद्धतेणं मुयह मुद्धतेणं गिण्हित्ता मुद्धतेणं मुयइ, वामभुयंतेणं गिण्हित्ता वामभुयंतेणं मुयइ वामभुयंतेणं गिण्हित्ता दाहिणभुयंतेणं मुयइ दाहिणभुयंतेणं गिण्डित्ता वामभुयंतेणं मुयइ दाहिणभुयंतेणं गिण्हित्ता दाहिणभुयंतेणं मुयइ, तत्थ जे ते एवमासु-ता णस्थि णं से राहू देवे जे णं चंदं वा सूरं वा गेण्हइ, ते एवमाहंसु-तत्थ णं इमे पण्णरस कसिणपोग्गला प०, तं०-सिंघाणए जडिलए खरए खयए अंजणे खंजणे सीयले हिमसीयले केलासे अरुणामे परिजए णमसूरए कविलए पिंगलए राहू , ता जया णं एए पण्णरस कसिणा पोग्गला सया चंदस्स वा सूरस्स वा लेसाणुबद्धचारिणो भवंति तया णं माणुसलोयंसि माणुसा एवं वयंति-एवं खलु राहू चंदं वा सूरं रा गेण्हइ २, ता जया णं एए पुण्णरस कसिणा पोग्गला णो सया चंदस्स या सूरन्स वा लेसाणुबद्धचारिणो भवंति तया णं माणुसलोयग्मि मणुस्सा एवं वयंति-एवं खलु राहू चंदं वा सूरं वा गेण्हइ०, एए एवमाहंसु, वयं पुण एवं वयामो-ता राहू णं देवे महिड्डिए० महाणुभावे वरवत्थधरे जाव वराभरणधारी, राहुस्स णं देवरस भय णामधेजा प०, तं०-सिंघाडए नडिलए खरए खेत्तए दहरे मगरे मच्छे कच्छभे किण्हसप्पे, ता राहुस्स ण देवस्स विमाणा पंचवण्णा प०, तं०-किण्हा णीला लोहिया हालिद्दा सुस्किल्ला, अस्थि कालए राहुविमाणे खंजणवण्णाभे प०, अस्थि णीलए
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org