SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ ७१ चन्द्रप्रज्ञप्ति सूत्र हिटुंपि तारारूवा अणुंपि तुलावि तहेव जाव उप्पिंपि तारारूवा अणुंपि तुल्लावि||८८॥ ता एगमेगस्स णं चंदस्स देवस्स केवइया गहा परिवारो प०,केवइया णखत्ता परिवारो पण्णत्तो, केवइया तारा परिवारो पण्णत्तो ? ता एगमेगस्स णं चंदस्स देवस्स अट्ठासीइगहा परिवारो पण्णत्तो, अट्ठावीसं णक्खत्ता परिवारो पण्णत्तो, छावटिसहस्साइं णव चेव सयाइं पंचुत्तराई (पंचसयराइं) एगससीपरिवारो तारागणकोडिकोडीणं ॥१॥ परिवारो प० ॥८९॥ ता मंदरस्स णं पव्वयस्स केवयं अबाहाए जोइसे चारं चरइ ? ता एक्कारस एकवीसे जोयणसए अबाहाए जोइसे चारं चरह, ता लोयंताओ णं केवइयं अबाहाए जोइसे प० १ ता एक्कारस एक्कारे जोयणसए अबाहाए जोइसे प. ॥ ९० ।। ता जंबुद्दीवे णं दीवे कयरे णवत्ते. सव्वभंतरिल्लं चार चरइ, कयरे णक्खत्ते सव्वबाहिरिल्लं चार चरइ, कयरे णक्खत्ते सपरिखलं चारं चरइ, कयरे णक्खत्ते सव्वहिडिल्लं चार चरह ? ता अमीई णवखत्ते सव्वभितरिल्लं चार चरइ,मूले णक्खसे सव्वबाहिरिल्लं चार चरइ,साई णक्खत्ते सव्वुवरिल्लं चार चरइ, भरणी णक्खत्ते सबहेडिल्लं बारं चरा वा चंदबिमाणे णं किंसंठिए प० १ ता अद्धकविट्ठगसंठाणसंठिए सव्वफालियामए अब्भुग्गयमूसियपहसिए विविहमणिरयणभत्तिचित्ते जाव पडिरूवे एवं सूरविमाणे गहविमाणे णवखत्तविमाणे ताराविमाणे । ता चंदविमाणे णं केवइयं आयामविकासमेणं केवइयं परिक्खेवणं केवइयं बाहल्ले प० । तापयां एगट्ठिभागे जोयणस्स आयामविक्खंभेणं तं तिगुणं सविसेसं परिरएणं अट्ठावीसं एगट्ठिभागे जोयणस्स बाहल्लेणं पण्णत्ते, ला सूरविमाणे णं केवइयं आयामविक्खमेणं पुच्छा, ता अंडयालीसं एगट्ठिभागे जोयणस्स आयामविक्खंभेणं तं तिगुणं सविसेसं परिरएणं चउव्वीसं एगट्ठिभागे जोयणस्स बाहल्लेणं प०, ता णक्खतविमाणे णं केवइयं पुच्छा, ता कोसं आयामविवखंभेणं तं तिगुणं सविसेसं परिरएणं अद्धकोसं बाहल्लेणं प०,ता ताराविमाणे णं केवइयं पुच्छा, ता अद्धकोसं आयामविक्खंभेणं तं तिगुणं सविसेसं परिरएणं पंचधणुसयाई बाहलेणं प० । ता चंदविमाणं णं कइ. देवसाहस्सीओ परिवहंति ? ता सोलस देवसाहस्सीओ परिवहंति, तं०-पुरस्थिमेणं सीहरूवधारीणं चत्तारि देवसाहस्सीओ परिवहंति, दाहिणेणं गयरूवधारीणं चत्तारि देवसाहस्सीओ परिवहंति, पञ्चस्थिमेणं वसहरूवधारीणं चत्तारि देवसाहस्सीओ परिवहंति, उत्तरेणं तुरगरूवधार,णं चत्तारि देवसाहस्सीओ परिवहंति, एवं सूरविमाणंपि, ता गहविमाणे णं कइ देवसाहरसीओ परिवहति ? ता Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004193
Book TitleChandra Pragnapti Surya Pragnapti Sutra
Original Sutra AuthorN/A
AuthorNemichand Banthiya, Parasmal Chandaliya
PublisherAkhil Bharatiya Sudharm Jain Sanskruti Rakshak Sangh
Publication Year2007
Total Pages98
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy