SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रज्ञप्ति सूत्र ७० चंदे एगे एवमाहंनु ७,एगे पुण एवमाहंसु-ता अट्ट जोयणसहस्साई सूरे उर्ल्ड उच्चत्तेणं अद्धणवमाइं चंदे एगे एवमाहंसु८,एगे पुण एवमाहंसु-ताणवजोयणसहस्साई सूरे उई उच्चत्तेणं अद्धदसमाइं चंदे एगे एवमाहंसु९,एगे पुण एवमाहंसु-ता दस जोयणसहस्साई सूरे उड्डे उच्चत्तेणं अद्धएक्कारस चंदे एगे एवमाहंसु१०,एगे पुण एवमाहंसु–ता एक्कारस जोयणमहस्साइं सूरे उड़े उच्चत्तेणं अद्धबारस चंदे"११, एएणं अभिलावेणं णेयव्वं वारस सूरे अद्धतेरस चंदे १२,तेरस सूरे अद्धचोद्दस चंदे १३,चोदस सूरे अद्धपण्णरस चंदे १४, पण्णरस सूरे अद्धसोलस चंदे १५, सोलस सूरे अद्धसत्तरस चंदे १६, सत्तरस सूरे अद्धअट्ठारस चंदे १७, अट्ठारस सूरे अद्धएगूणवीसं चंदे १८, एगूणवीसं सूरे अद्धवीसं चंदे १९, वीस सूरे अद्धएकवीसं चंदे २०, एकवीसं सूरे अद्धबावीसं चंदे. २१, बावीसं सूरे अद्धतेवीसं चंदे २२, तेवीसं सूरे अद्धचउवीसं चंदे २३, चउवीसं सूरे अद्धपणवीसं चंदे एगे एवमाहंसु २४, एगे पुण एवमाहंसु-ता पणवीसं जोयणसहस्साइं सूरे उड़द उच्चत्तेणं अव्वीसं चंदे एगे एवमाहंसु २५ । क्यं घुण एवं वयामो-ता इमीसे रयणप्यभाए पुटवीए बहुसमरमणिजाओ भूमिभागाओ सत्तणउइजोयणसए उड्डे उप्पइत्ता हेहिले ताराविमाणे चारं चरइ अट्ठजोयणसए उई उम्पइत्ता सूरविमाणे चारं चरइ अट्ठअसीए जोयणसए उहूं उप्पइत्ता चंदविमाणे चारं चरइ णव जोयणसयाई उई उप्पइत्ता उवार ताराविमाणे चार चरइ, हेटिलाओ ताराविमाणाओ दसजोयणाई उड्डूं उप्पइत्ता सूरविमाणे चारं चरइ णउइंजोयणाई उर्दू उम्पइत्ता चंदविमाणे चारं चरइ दसोत्तरं जोयणसयं उढे उप्पइत्ता उवरिल्ले तारारूचे चारं चरइ, सूरविमाणाओ असीइं जोयणाई उड्डे उप्पइत्ता चंदविमाणे चारं चरइ जोयणसयं उर्ल्ड उप्पइत्ता उवरिल्ले तारारूवे चारं चरइ, चंदविमाणाओ णं वीसं जोयणाई उडे उप्पइत्ता उवरिल्ले तारारूवे चारं चरइ,एवामेव सपुवावरेणं दसुत्तरजोयणसयं बाहल्ले तिरियमसंखेज्जे जोइसविसए जोइसं चार चरइ आहितेति वएजा ||८७|| ता अस्थि णं चंदिमसूरियाणं देवाणं हिटुंपि तारारूवा अणुपि तुल्लावि समंपि तारारूवा अणुंपि तुल्लावि उप्पिंपि तारारुवा अणुंपि तुल्लावि ? ता अस्थि, ता कहं ते चंदिमसूरियाणं देवाणं हिटुंपि तारारूवा अणुंपि तुलावि समंपि तारारूवा अणुपि तुल्लावि उप्पिपि तारारूवा अणुंपि तुल्लावि ? ता जहा जहा णं तेसि णं देवाणं तवणियमबंभचेराई उस्सियाई भवंति तहा तहा णं तेसिं देवाणं एवं भवइ,तंजहा-अणुत्ते वा तुलत्ते वा, ता एवं खलु चंदिमसूरियाणं देवाणं Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004193
Book TitleChandra Pragnapti Surya Pragnapti Sutra
Original Sutra AuthorN/A
AuthorNemichand Banthiya, Parasmal Chandaliya
PublisherAkhil Bharatiya Sudharm Jain Sanskruti Rakshak Sangh
Publication Year2007
Total Pages98
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy