SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रज्ञप्ति सूत्र चोद्दस य बावद्विभागे मुहुत्तस्स बावट्टिभागं च सत्तट्ठिहा छेत्ता बावडिं चुण्णियाभागा सेसा, तं समयं च णं सूरे केणं णक्खत्तेणं जोएइ ? ता उत्तराहिं फग्गुणीहिं,उत्तराफग्गुणीणं सत्त मुहुत्ता तेत्तीसं च बावट्ठिभागा मुहुत्तस्स बावट्टिभागं च सत्तट्ठिहा छेत्ता एकवीस चुण्णियाभागा सेसा, ता एएसि णं पंचण्हं संवच्छराणं तच्च पुण्णिमा सिणिं चंदे hणं णक्खत्तेणं जोएइ ? ता अस्सिणीहिं, अस्सिणीणं एकवीसंमुहुत्ता णव य एगट्ठिभागा मुहुत्तस्स बावद्विभागं च सतट्ठिा छेत्ता तेवद्धिं चुण्णियाभागा सेसा, तं समयं चणं सुरेकेणं णक्खत्तेणं जोएइ, ता चित्ताहिं, चित्ताणं एक्को मुहुत्तो अट्ठावीसं च भाग मुहुत्तस्स बावट्टिभागं च सत्तट्ठिहा छेत्ता तसं चुण्णियाभागा सेसा, ता एएसि णं पंचाणं संवच्छराणं दुवालसमं पुष्णिमासिणिं चंदे केणं क्रुणं जोएइ ? ता उत्तराहिं आसादाहिं, उत्तराणं आसाढाणं छदुवीसं मुहुत्ता छदुर्वासं च वाट्ठिभागा मुहुत्त बाट्टिभागं च सत्तष्ट्ठिहां छेत्ता चउप्पण्णं कुण्णियाभागा सेसा, तं समयं च णं सूरे केणं णक्खत्तेगं जोएइ ? ता पुणब्वसुणा, पुणव्वसुस्स सोलसमहत्ता अट्ट य बाषडिभागा मुहुर्त्तस्स् बावट्टिभागं च सत्तट्ठिहा छेत्ता वीसं चुणियाभागा सेसा, ता एएसि णं पंचण्डं संवच्छराणं चरिमं बावट्ठि पुण्णिमासिणिं चंदे के णं क्खणं जोइ ? ता उत्तराहिं आसादाहिं, उत्तराणं आसादाणं चरमसमए, तं समयं च णं सूरे केणं णक्खत्तेणं जोएइ ? ता पुस्सेणं, पुस्सस्स एगूणवीसं मुहुत्ता तेयालीस च बावट्ठिभागा मुहुत्तस्स बावट्टिभागं च सत्तट्ठिहा छेत्ता तेत्तीसं चुण्णियाभागा सेसा || ६५|| ता एएसि णं पंचण्डं संवच्छराणं पटमं अमावासं चंदे के क्खत्ते जोए ? ता अस्सेसाहिं, अस्सेसान एक्के मुहुत्ते चत्तालीमं च बावट्टि - भागा मुहुत्तस्स बावद्विभागं च सत्तट्ठिहा छेत्ता छावट्ठि चुण्णियाभागा सेसा, तं समयं च णं सूरे णं णक्खत्तेणं जोएइ ? ता अस्सेसाहिं चेव, अस्सेसाणं, एक्को मुहुत्तो चत्तालीसं च बावट्टिभागा मुहुत्तस्स बावट्टिभागं च सत्तट्ठिहा छेत्ता छावा चुण्णियाभागा सेसा, ता एएसि णं पंचण्हं संवच्छरणं दोच्चं अमावासं चंदे केणं णक्खत्तेणं जोएइ ? ता उत्तराहिं फग्गुणीहिं, उत्तराणं फग्गुणीणं चत्तालीसं मुहुप्ता पणती बावट्टिभागा मुहुत्तस्स बाषट्टिभागं च सत्तट्ठिहा छेत्ता पण्णट्ठि कुण्णियाभागा सेसा, तं समयं चणं सूरे केणं णक्खत्तेणं जोएइ ! ता. उत्तराहि चेव फग्गुणी हिं, उत्तराणं फग्गुणीणं जहेव चंदस्स । ता एएसि णं पंचण्डं संवच्छराणं तच्चं अमावासं चंदे केणं णक्खत्तेणं जोएइ ? ता हत्येणं, हत्थस्स चत्तारि मुहुत्ता तसंच बावट्टि Jain Education International For Personal & Private Use Only ५४, www.jainelibrary.org
SR No.004193
Book TitleChandra Pragnapti Surya Pragnapti Sutra
Original Sutra AuthorN/A
AuthorNemichand Banthiya, Parasmal Chandaliya
PublisherAkhil Bharatiya Sudharm Jain Sanskruti Rakshak Sangh
Publication Year2007
Total Pages98
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy