SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ ५३ चन्द्रप्रज्ञप्ति सूत्र भागेहिं दोहि य कलाहिं दाहिणिल्लं चउभागमंडलं असंपत्ते एत्थ णं सूरे चरिमं बावडिं पुण्णिमं जोएइ ॥ ६२ ।। ता एएसि णं पंचण्डं संवच्छराणं पढमं अमावासं चंदे कंसि देसंसि जोएइ १ ता जंसि णं देसंसिं चंदे चरिमबावडिं अमावासं जोएइ ताओ अमावासट्ठाणाओ मंडलं चउव्वीसेणं सएणं छेत्ता दुबत्तीसं भागे उवाइणावेत्ता एत्थ णं से चंदे पढमं अमावासं जोएड्, एवं जेणेव अभिलावेणं चंदस्स पुण्णिमासिणीओ० तेणेव अमिलावेणं अमावासाओवि भाणियव्वाओ-बिइया तइया दुवालसमी, एवं खलु एएणुवाएणं ताओ २ अमावासट्टाणाओ मंडलं चउनीसेणं सएणं छेत्ता दुबत्तीसं २ भागे उवाइणावेत्ता तंसि २ देसंसि तं तं अमावासं० चंदे जोएइ, ता एएसिणं पंचण्हं संवच्छराणं चरिमं बावहि अमावासं चंदे कंसि देसंसि जोएइ ? ता जंसि गं देसंसि चंदे चरिमं बावडिं पुण्णिमासिणि जोएइ ताओ पुण्णिमासिणिट्ठाणाओमंडलं चउव्वीसेणं सएणं छेत्ता सोलसभागे उक्कोवइत्ता एत्थ णं से चंदे चरिमं बावाह अमावासं जोएइ ॥६३ ॥ ता एएसि णं पंचण्डं संवच्छराणं पढमं अमावासं सूरे कंसि देसंसि जोएइ १ ता जंसि णं देसंसि सूरे चरिमं बावाई अमावासं जोएइ ताओ अमावासट्टाणाओ मंडलं चउव्वीसेणं सएणं छेत्ता चउणउइभागे उवाइणावेत्ता एत्थ णं से सूरे पढमं अमावासं जोएइ,एवं जेणेव अभिलावेणं सूरियस्स पुण्णिमासिणीओ० तेणेव अमिलावणं अमावासाओवि०, तंजहाबिइया तइया दुवालसमी,एवं खलु एएणुवाएणं ताओ अमावासट्टाणाओ मंडलं चउव्वीसेणं सएणं छेत्ता चउणउई २ भागे उवाइणावेत्ता तंसि २ देसंसितं २ अमावासं०सूरे जोएइ, ता एएसि णं पंचण्हं संवच्छराणं चरिमं बावडिं अमावासं पुच्छा, ता जंसि णं देसंसि सूरे चरिमं बावाटुं पुण्णिमासिणि जोएइ ताओ पुण्णिमासिणिट्ठाणाओ मंडलं चउन्चासेणं सएणं छेत्ता सत्तालीसं भागे उक्कोवइत्ता एत्थ णं से सूरे चरिमं बावढि अमावासं जोएइ ॥६४॥ ता एएसि णं पंचण्हं संवच्छराणं पदमं पुण्णमासिणिं चंदे केणं णवत्तेणं(जोय)जोएइ १ ता धणिट्ठाह,धणिट्ठाणं तिष्णि मुहुत्ता एगूणवीसं च बावविभागा मुहुत्तस्स बावविभागं च सत्तट्टिहा छेत्ता पाणट्टि चुणियाभागा सेसा, तं समयं च णं सूरिए केणं णक्खत्तण जोएइ ? ता पुत्वाफगुणीहि, पुवाफगुणीणं • अट्ठावीसं मुहुत्ता अद्वतीसं च बावट्ठिभागा मुहुत्तस्स बावविभागं च सत्तहिहा छेत्ता दुबत्तीसं चुण्णियामागासेसा,ता एएसि थपंचण्हं संवच्छराणं दोच्च पुणिमासिणिं चंदे केणं णक्खत्तेणं जोएइ १ ता उत्तराहिं पोट्टवयाहिं,उत्तराणं पोट्टवयाणं सत्तावीसं मुहुत्ता Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004193
Book TitleChandra Pragnapti Surya Pragnapti Sutra
Original Sutra AuthorN/A
AuthorNemichand Banthiya, Parasmal Chandaliya
PublisherAkhil Bharatiya Sudharm Jain Sanskruti Rakshak Sangh
Publication Year2007
Total Pages98
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy