SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रज्ञप्ति सूत्र ५५ तं भाया मुहुत्तस्स वावद्विभागं च सत्तट्ठिहा छेत्ता बावडिं चुण्णियाभागा सेसा, समयं च णं सूरे केणं क्वत्तेणं जोएइ ? ता हत्थेणं चेव, हत्थस्स जहा चंदस्स, ता एएसि णं पंचण्डं संवच्छरणं दुवालसमं अमावासं चंदे केणं णवत्तेणं जोएइ ! ता अद्दाहिं, अद्दाणं चत्तारि मुहुत्ता दस य बावट्टिभागा मुहुत्तस्स बावट्टिभागं च सत्त द्विहाः छेत्ता चउप्पण्णं दुण्णियाभागा सेसा, तं समयं चणं सूरे केणं णक्खत्तेणं जोएइ ? ता अद्दाहिं चेव, अद्दाणं जहा चंदस्स । ता एएसि णं पंचण्हं संवच्छराणं चरिमं बावट्ठि अमावासं चंदे केणं णक्खत्तेणं जोएइ ? ता पुणव्वसुणा, पुणव्वसुस्स बावीसं मुहुत्ता बायालीसं च बासट्टिभागा मुहुत्तस्स सेसा, तं समयं च णं सूरे केणं णक्खते जोइ ? ता पुणव्वसुणा चैव, पुणव्वसुस्स णं जहा बंदस्स || ६६ ॥ ता जेणं अजणक्खत्तेणं चंदे जोयं जोएइ जंसि देसंसि से णं इमाई अडू. एबीई सयाई चउवीसं च बावट्टिभागे मुहुत्तस्स बावट्टिभागं च सत्तट्ठिहा हेत्ता बावहिं चुणियाभागे उवाइणावेत्ता पुणरवि से चंदे अण्णेणं सरिसएणं चेव णवखत्तेणं जोयं जोएइ अण्णंसि देसंसि, ता जेणं अज्जणक्खत्तेणं चंदे जोय जोएइ असि देससि सेणं. इमाई सोल अट्ठत्तीसे मुहुत्तसयाई अउणापण्णं च बावद्विभागे मुहुत्तस्स बावट्टिभागं च सत्तट्ठिा छेत्ता पण चुण्णियाभागे उवाहणावेत्ता पुणरवि से णं चंदे तेण चेव णक्खत्तेणं जोयं जोएइ अण्णंसि देसंसिं, ता जेणं अजणक्रुतेण चंदे जोये जोएइ जंसि देसंसि सेणं इमाई चउप्पण्णमुहुत्तसहस्साई णव य मुहुत्तसयाई उवाइणावेत्ता पुणरवि से चंदे अण्णेण तारिसएणं चेव० जोयं जोएइ तंसि देसंसि, ता जेण अजणक्खत्तेणं चंदे जोयं जोएइ जंसि देसंति से णं इमाई एगं लक्ख णव य सहस्से अट्ठ य मुहुत्त उवाहणावेत्ता पुणरवि से चंदे तेणं चेव णक्खतेणं जोयं जोएइ तंसि देसंसि, ता जेणं अजणक्खत्तेणं सूरे जोयं जोएह जंसि देसंसि से णं इमाहं तिष्णि छाबट्टाई राईदियसयाई उबाइणावेत्ता पुणरवि से सूरिए अण्णं तारिसपूर्ण वेब णक्खन्तेण जोयं जोएड तसि देससि, ता जेणं अजय वत्तेः सूरे जोयं जोएर तसि देसंसि से णं इमाई सत्तदुवीसं राईदियसयाई उवाइणावेत्ता पुणरवि से सूरे तेणं चेब णक्वतेषां जोयं लोएर तंसि देसंसि ता जेणं अजणक्खत्तेण सूरे जोयं जोएह जंसि देसंति से णं इमाई अङ्गरस तीन सदियसयाई उवाइणावेत्ता पुणरवि से सूरे सस्ते बोयं जोर तंसि देसंसि, ता जेणं अजवान खरेण सूरे जोयं जोएइ जंसि देसंसि तेणं इमाई छत्तीसं सट्टाई राइदियसयाई उवाइणावेत्ता पुणरवि Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004193
Book TitleChandra Pragnapti Surya Pragnapti Sutra
Original Sutra AuthorN/A
AuthorNemichand Banthiya, Parasmal Chandaliya
PublisherAkhil Bharatiya Sudharm Jain Sanskruti Rakshak Sangh
Publication Year2007
Total Pages98
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy