SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रज्ञप्ति सूत्र पुष्प.मंठिया तहेव जाव बाहिरिया चेव बाहा, तीसे णं सव्वभंतरिया बाहा मंदरपञ्चयंतेणं छज्जोयणसहस्साई तिष्णि य चवीसे जोयणसए उच्च दसभागे जोयणम्स परिक्खेवेणं आहिताति वएजा, तीसे णं परिक्खेवविसेसे कओ आहिएति वएजा ? ता जे णं मंदरस्स पव्वयस्स परिक्खवे तं परिक्खेव दोहिं गुणेत्ता सेसं तहेव, तसे णं सव्वबाहिरिया बाहा लवणसमुदंतेणं तेवट्ठिजोयणसहस्साई दोणि य पणयाले जोयणसए छच्च दसभागे जोयणस्स परिक्खेवेणं आहिताति वएजा, तास णं परिक्खेवविसेसे कओ आहिएति वएजा ? ता जे णं जम्बुद्दीवस्स २ परिक्खेवे तं परिक्खेवं दोहिं गुणित्ता दसहि छेत्ता दसहिं भागे हीरमाणे एस णं परिक्खेवविससे आहिएति वएजा, ता से णं अंधयारे केवइयं आयामेणं आहिएति वएजा ? ता . . अत्तरि जोयणसहस्साई तिगि य तेत्तीसे जोयणसए जोयणतिभागं च आयामेणं आहिएति वएजा, तया णं उत्तमकट्ठपत्ते अट्ठारसमुहुत्ते दिवसे भवइ, जण्णिया दुवालसमुहुत्ता राई भवइ, ता जया णं सूरिए सव्वबाहिरं मंडलं उवसंकमित्ता चार चरइ तया णं किंसंठिया तावक्खेत्तसंठिई आहिताति वएजा ? ता उड्डीमुहकलंबुयापुप्पसंठिया तावक्खेत्तसंठिई आहिताति वएजा, एवं जं अभिंतरमंडले अंधयारसंठिईए पमाणं तं बाहिरमंडले तावक्खेत्तसंठिईए जं तहिं तावक्खेत्तसंटिईए तं बाहिरमंडले अंधयारसंटिईए भाणियव्वं जाव तया णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवइ, जहण्णए दुवालसमुहत्ते दिवसे भवइ, ता जंबुद्दीवे २ सूरिया केवइयं खेत्तं उर्दू तवंति केवइयं खेत्तं अहे तवंति केवइयं खेत्तं तिरियं तवंति ? ता जम्बुद्दीवे णं दीवे सूरिया एगं जोयणसय रहुं तवंति अट्ठारस जोयणसयाई अहे तवंति सीयालीसं जोयणसहस्साई दुण्णि य तेवढे जोयणसए एगवीसं च सट्ठिभागे जायणस्स तिरियं तवंति ॥२३॥ चउत्थं पाहुडं समत्तं ॥४॥ पंचमं पाहुडं ____ता कम्सि णं सूरियस्स लेस्सा पडिहया आहिताति वएजा ? तत्थ खलु इमाओ वीस पडिवत्तीओ पण्णत्ताओ, तं०-तत्थेगे एवमाइंसु-ता मंदरंसि णं पव्वयंसि सूरियस्स लेस्सा पडिहया आहिताति वएज्जा एगे एवमाहंसु १, एगे पुण एवमाहंसु-ता मेरंसि पव्वयंसि सूरियस्स लेस्सा पडिहया आहिताति वएजा एगे एवमाहेसु २, एवं एएणं अभिलावेणं भाणियव्वं-ता मणोरमंसि णं पव्ययंसि, ता सुदंसणंसिणं पवयंसि, ता सयंपभंसि णं पव्वयंसि, ता गिरिरायसि णं पव्वयंसि, ता रयणुच्चयंसि Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004193
Book TitleChandra Pragnapti Surya Pragnapti Sutra
Original Sutra AuthorN/A
AuthorNemichand Banthiya, Parasmal Chandaliya
PublisherAkhil Bharatiya Sudharm Jain Sanskruti Rakshak Sangh
Publication Year2007
Total Pages98
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy