________________
चन्द्रप्रज्ञप्ति सूत्र
२४
णं पव्वयंसि, ता सिलुच्चयंसि णं पव्वयंसि, ता लोयमज्झसि णं पव्वयंसि, ता लोयणाभिंसि णं पव्वयंसि, ता अच्छंसि णं पव्वयंसि, ता सूरियावत्तंसि णं पव्वयंसि, ता सूरियावरणंसि णं पव्वयंसि, ता उत्तमंसि णं पव्वयंसि, ता दिसाइंसि णं पव्वयंसि, ता अवयंसंसि णं पव्वयंसि, ता धरणिखी ंसि णं पव्वयंसि, ता धरणिसिंगंसि णं पव्वयंसि, ता पव्वइंदंसि णं पव्वयंसि, ता पव्वयरायंसि णं पव्वयंसि सूरियस्स लेस्सा पडिया आहिताति वजा, एगे एवमाहंसु २० । वयं पुण एवं वयामो-ता मंदरेवि त्रुच्चइ जाव पव्वयराया० पत्रुच्चइ, ता जे णं पुग्गला सूरियम्स लेस्सं फुसंति ते णं पुग्गला सूरियस्स लेस्सं पडिहणंति, अदिट्ठावि णं पोग्गला सूरियस्स लेस्सं पsिहणति, चरिमलेस्संतरगयावि णं पोग्गला सूरियस्स लेस्सं पडिहणंति० ||२४|| पंचमं पाहुडं समत्तं ॥५॥
छट्ठ पाहुडं
ता कहं ते ओयसंटिई आहिताति वएजा ? तत्थ खलु इमाओ पणवीसं पडिवत्तीओ पण्णत्ताओ, तं० - तत्थेगे एवमाहंसु-ता अणुसमयमेव सूरियस्स ओया अण्णा उप्पज्जइ अण्णा अवेइ एगे एवमाहंसु १, एगे पुण एवमाहंसु-ता अणुमुहुत्तमेव सूरियस्स ओया अण्णा उप्पजइ अण्णा अवेइ० २, एवं एएणं अमिलावेणं णेयव्वाता अणुराइंदियमेव, ता अणुपक्खमेव, ता अणुमासमेव, ता अणुउडुमेव, ता अणुअयणमेव, ता अणुसंवच्छरमेव, ता अणुजुगमेव, ता अणुवा ससयमेव, ता अणुवाससहस्समेव, ता अणुवाससयसहस्समेव, ता. अणुपुव्वमेव, ता अणुपुव्वसयमेव, ता अणुपुव्वसहस्समेव, ता अणुपुव्वसयसहस्समेव, ता अणुपलिओ ममेव, ता अणुपलि ओवमसयमेव, ता अणुपलिओवमसहस्समेव, ता अणुपलि ओवमपयसहस्संमेब, ता अणुसागरोवममेव, ता अणुसागरोवमसयमेव, ता अणुसागरोवमसहस्तमेव, ता अणुसागरोवमसयसहस्समेव, एगे पुण एवमाहंसु-ता अणुउस्सप्पिणिओसप्पिणिमेव सूरियस्स ओया अण्णा उप्पज्जइ अण्णा अवेइ, एमे एवमाहंसु २५ । वयं पुन एवं वयामो-ता तीसं २ मुहुत्ते सूरियस्स ओया अवट्टिया भवइ, तेण परं सूरियस्स ओया अवलिया भवइ, छम्मासे सूरिए ओयं णिवुड्ढेइ छम्मासे सूरिए ओवं अभिवद्वेद, णिक्खममाणे सूरिए देसंणिबुड्ढेइ पविसमाणे सूरिए देतं अभियुदेश, तत्थ को हेऊ ति वजा ? ता अयण्णं जम्बुद्दीवे २ सव्वदीवसमु० जाब परिक्खेवेणं०, ता जया णं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org