SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रज्ञप्ति सूत्र एएणं णएणं णेयव्वं णो चेव णं इयरेहिं । ता कहं ते तावक्खेत्तसंटिई आहिताति वएंजा ? तत्थ खलु इमाओ सोलस पडिवत्तीओ पण्णत्ताओ, तं ० - तत्थ णं एगे एवमाहंसु-ता गेहसंठिया णं तावक्खेत्तसंठिई पण्णत्ता एवं जाव वालग्गपोइयासंठिया णं तावक्खेत्तसंईि०, एगे पुण एवमाहंसु - ता जस्संटिए गं जंबुद्दीचे २तस्मंटिया णं तावक्खेत्तसंटिई पण्णत्ता एंगे एवमाहंसु ९, एगे पुण एवमाहंसु - ता जस्संठिए णं भारहे वासे तस्संडिया • पण्णत्ता० १०, एवं उज्जाणसंटिया णिज्जाणसंठिया एगओ णिसहसंठिया दुहओ णिसहसंठिया सेयणगसंडिया ० एगे एवमाहंसु १५, एगे पुण एवमाहंसु-ता सेणगपट्टसंठिया णं तावक्खेत्तसंलिई पण्णत्ता एगे एवमाहंसु १६, वयं पुण एवं वयामोउड्डीमुहकलंबुयापुप्फसंठिया णं तावक्खेत्तसंटिई पण्णत्ता, अंतो संकुडा चाहिं वित्थडा अंतो वा वाहिँ पिहुला अंतो अंकमुहसंठिया बाहिं सत्थिमुहसंटिया, उभओ पासेणं तसे दुवे बाहाओ अवट्टियाओ भवंति पणयालीसं २ जोयणसहस्साइं आयामेणं, तीसे दुवे बाहाओ अणवट्ठियाओ भवंति, तंजहा - सव्वभंतरिया चेव वाहा सव्वबाहिरिया चैव बाहा, तत्थ को हेऊ०ति वएजा ? ता अयष्णं नम्बुद्दीचे २ जाव परिक्खेवेणं, ता जया णं सूरिए सव्वभंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं उड्डीमुहकलंत्र्यापुप्फसंठिया णं तावक्खेत्तसंठिई आहिताति वएजा, अंतो संकुडा -ता वित्थडा अंत वा बाहिं पिहुला अंतो अंकमुहसंठिया बाहिं सत्थिमुहसंठिया, दुहओ पासेणं तीसे तहेव जाव सव्याहिरिया चेव बाहा, तीसे णं सव्वभंत रिया चाहा मंदरपव्वयंते णं णव जोयणसहस्साइं चत्तारि य छलसीए जोयणसए णव य दसभागे जोयणस्स परिक्खेवेणं आहिताति वएजा, तासे णं परिक्खेव विसेसे कओ आहिंएति वएज्जा ? ता जेणं मंदरस्स पव्वयस्स परिक्खेवे तं परिक्खेवं तिहिं गुणित्ता सहिँ छेत्ता दसहिँ भागे हीरमाणे एस णं परिक्खेवविसेसे आहिएति वएजा, तीसे णं सव्वबाहिरिया बाहा लवणसमुद्दतेगं चउणउहूं जोयणसहस्सा अट्ठ य अट्ठसट्टे जोयणसए चत्तारि य दसभागे जोयणम्स परिक्खेवेणं आहिताति वएजा, तासे णं परिक्खेवविसेसे कओ आहिएति वएजा ? ता जे गं जम्बुद्दीवस्स २ परिक्खेवे.. . तिहिं गुणित्ता दसहिं छेत्ता दसहिं भागे हीरमाणे एस णं परिक्खेवविसेसे आहिएति बएजा, तीसे णं तावक्खेत्ते केवइयं आयामेणं आहिएति वएज्जा ? ता अट्ठत्तरिं जो सहस्सा तिणिय तेत्तीसे जोयणसए जोयणतिभागे यं आयामेणं आहिएति वएज्जा, तया णं किंसंठिया अंधयारसंठिई आहिताति वएना ? ता उडीमुहकलंबुया Jain Education International For Personal & Private Use Only २२ www.jainelibrary.org
SR No.004193
Book TitleChandra Pragnapti Surya Pragnapti Sutra
Original Sutra AuthorN/A
AuthorNemichand Banthiya, Parasmal Chandaliya
PublisherAkhil Bharatiya Sudharm Jain Sanskruti Rakshak Sangh
Publication Year2007
Total Pages98
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy