SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ १८ . चन्द्रप्रज्ञप्ति सूत्र मित्ता चारं चरइ तया णं राइंदियं तहेक तंसि च णं दिवसंसि अडयालीसं जोयणसहस्साई तावक्खेत्ते पण्णत्ते, तया णं चत्तारि २ जोयणसहस्साइं सूरिए एगमेगेणं मुहुत्तेणं गच्छइ, तत्थ जे ते एवमाहंसु-ता छवि पंचवि चत्तारिवि जोयणसहस्साई सूरिए एगमेगेणं मुहुत्तेणं गच्छइ, ते एवमाहंसु-ता सूरिए णं उग्गमणमुहुत्तंसि य अस्थमणमुहुत्तंसि य सिग्धगई भवइ, तया णं छ छ जोयणसहस्साई एगमेगेणं मुहुत्तेणं गच्छइ, मज्झिमतावक्खेत्तं समासाएमाणे २ सूरिए मज्झिमगई भवइ, तया णं पंच पंच जोयणसहस्साई एगमेगेणं मुहत्तेणं गच्छइ, मज्झिम २ तावक्खेत्तं संपत्ते सूरिए मंदगई भवइ, तया णं चत्तारि जोयणसहस्साई एगमेगेणं मुहत्तणं गच्छइ, तत्थ को हेऊ ति वए जा ? ता अयण्णं जंबुद्दीवे २ जाव परिक्खेवेणं०, ता जया णं सुरिए सव्वभंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं दिवसराई तहेव, तंसि च णं दिवससि एक्काणउइं जोयणसहस्साइं तावक्खेत्ते पण्णत्ते, ता जया णं सूरिए सव्वबाहिरं मंदलं उवसंकमित्ता चार चरइ तया णं राइंदियं तहेव, तस्सिं च णं दिवसंसि एगट्ठिजोयणसहस्साई तावक्खेत्ते पण्णत्ते, तया णं छवि पंचवि चत्तारिवि जोयणसहस्साई सूरिए एगमेगेंणं मुहत्तणं गच्छइ एगे एवमाइंसु । वयं पुण एवं वयामोता साइरेगाई पंच पंच जोयणसहस्साई सूरिए एगमेगेणं मुहत्तेणं गच्छइ०, तत्थ को हेऊ०ति वएजा ? ता अयण्णं जंबुद्दीवे २. परिक्खेवेणं०, ता जया णं सूरिए सबभंतरं मंडलं उवसंकमित्ता चारं चरइ तयां णं पंच २ जोयणसहस्साई दोण्णि य एकावण्णे जोयणसए एगूणतीसं च सट्ठिभागे जोयणस्स एगमेगेणं मुहत्तेणं गच्छइ, तया णं इहगयस्स मणुस्सस्स सीयालीसाए जोयणसहस्सेहिं दोहि य तेवढेहिं जोयणसएहि एकवीसाए य सट्ठिभागेहिं जोयणस्स सूरिए चक्खुप्फासं हव्वमागच्छइ, तया णं दिवसे राई तहेव, से णिक्खममाणे सूरिए णवं संवच्छरं अयमाणे पढमंसि अहोरत्तंसि अभितराणंतरं मंडलं उवसंकमित्ता चारं चरइ, ता जया णं सूरिए अभितराणंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं पंच पंच जोयणसहस्साई दोण्णि य एक्कावण्णे जोयणसए सीयालीसं च सट्ठिभागे जोयणस्स एगमेगेणं मुहुत्तेणं गच्छइ, तया णं इहगयस्स मणूसम्स सीयालीसाए जोयणसहस्सेहिं अउणासीए य जोयणसए सत्तावण्णाए सहिभागेहिं जोयणस्सं सद्विभागं च एगट्ठिहा छेत्ता अउणावीसाए चुण्णियाभागेहिं सूरिए चक्खुप्फासं हव्वमागच्छइ, तया णं दिवसराई तहेव, से णिक्खममाणे सूरिए दोच्चंसि अहोरत्तंसि अभितरतच्चं मंडलं उवसंकमित्ता चारं Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004193
Book TitleChandra Pragnapti Surya Pragnapti Sutra
Original Sutra AuthorN/A
AuthorNemichand Banthiya, Parasmal Chandaliya
PublisherAkhil Bharatiya Sudharm Jain Sanskruti Rakshak Sangh
Publication Year2007
Total Pages98
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy